________________
Shri
श्रीदे० चैत्य०श्रीधर्म० संघा - चारविधौ
॥३३९॥
ain Aradhana Kendra
Acharya Shri Kail
| मत् ॥ १६ ॥ प्रत्यगाशास्थितानष्टौ, सुपार्श्वादीन् जिनांस्ततः। ततोऽप्युत्तरदिक्संस्थान् धर्म्मादींथ दशार्हतः॥ १७ ॥ ततः पूर्वदिशासी नं नाभेयमजितं तथा । मानवर्णयुतामेवं, चतुर्विंशतिमर्हतः ।। १८ ।। ववंदे विधिवद् वृंदारकवृंदाभिवंदितान् । इंद्रभूतिर्दिनं सर्व, ततः सायं विनिर्ययौ ॥ १९ ॥ सोऽथ पृथ्वीशिलापट्टे, निषसाद विशारदः । कुबेरोऽथ तदागत्य, तं वंदित्वा निषेदिवान् ||२०|| तस्याग्रे गौतमोऽत्युग्राननगारगुणान् जगौ । शंकाहृत् पुंडरीकाख्यं, तथाऽध्ययनमुत्तमम् ॥ २१ ॥ ततः सामानिको दधे, सहस्रार्द्धमितं सुरः । सम्यक्त्वं च क्रमात् सोऽभूद्, वज्रो त्यो दशपूर्विणाम् ||२२|| द्वितीयेऽह्नि जिनान्नत्वाऽवतरन्नथ गौतमः । विज्ञप्तस्तापसैर्भक्त्या, देहि दीक्षां मुनीश्वर ! ||२३|| दीक्षितास्तेन ते तस्मादुत्तेरुः पर्वतादथ । केवलज्ञानमापुच, तद्दिने शुभभावतः॥२४॥ गौतमस्तु जिने वीरे, निर्वृत्ते प्राप केवलम् । तदेवं गौतमेनेत्थं, चतुराद्या जिना नताः ||२५|| एषोऽष्टापदादितीर्थवंदनाख्य एकादशोऽधिकारः ।
एवमेतत् पठित्वोपचितपुण्यसंभार उचितेष्वौचित्यप्रणिधान पुरस्सरा प्रवृत्तिरितिज्ञापनार्थमाह-'वेयावच्चगराण' मित्यादि, | वैयावृत्यकराणां - प्रवचनार्थं व्यापृतभावानां गोमुखचक्रेश्वरीप्रभृतियक्षांबादीनां शांतिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीनां सामान्येनान्येषामपि समाधिकराणां स्वपरयोर्मानसादिदुःख भाव करणार्थं, स्वभावोऽयमेवैषामिति वृद्धाः, तेषां संबंधिनं सप्तम्यर्थे एतद्विषयं एतान् वाऽऽश्रित्य करोमि कायोत्सर्ग, अत्र च वंदनादिप्रत्ययमित्यादि न पठ्यते, तेषामविरत्वात्, सामान्यप्रवृत्तेरित्थमेव तद्भाववृद्धेरुपकारदर्शनात्, वचनप्रामाण्यात्, अन्यत्रोच्छ्रसितेनेत्यादि तु पूर्ववत्, स्तुतिश्च नवरं वैयावृत्यकराणां, अथ बृहद्भाष्यं - | पारिय काउस्सग्गो परमिट्टीणं च कयनमुकारो। वेयावच्चगराणं देइ थुई जक्खपमुहाणं ॥ १ ॥ ( ७८८ ) संविग्गभावियभणो (अलमेत्थ पसंगेणं) वंदिय सन्निहियचेइयाणेवं । अवसेसचेइयाणं वंदणपणिहाण करणत्थं || २ || (८३४) पुव विहाणेण पुगो भणिउं
www.kobatirth.org
For Private And Personal
suri Gyanmandir
अष्टापदस्तुतिः
श्री गौतमः
॥ ३३९॥