________________
Shri Main Aradhana Kendra
श्रीदे०
चैत्य०श्रीधर्म० संघा चारविधौ
॥३३३॥
www.kobatirth.org
Acharya Shri Kasuri Gyanmandir
वेषः, प्रत्येकस्वयं बुद्धयोर्बाह्यप्रत्यय भावाभावबोधि १ कल्पवर्जितनवधाचोलपट्टमात्रकरहितद्वादशोपधि२ पूर्वभवाधीत श्रुतनियमानियम ३ देवतागुरुदत्त लिंगकृतो विशेषः, बुधैः- आचार्यैबोधिताः संतो ये सिद्धास्ते बुद्धबोधितसिद्धाः, प्रत्येकबुद्धाः पुंलिंग एव, जिनाः स्त्रीलिंगेऽपि, शेषास्तु नपुंसकेऽपि, एप सिद्धस्तुतिनामाष्टमोऽधिकारः । अथ आस भोपकारित्वाद् वर्त्तमानतीर्थाधिपतिं श्रीवीरं । स्तुवन्नाह - 'जो देवाणवि' इत्यादि, यो भगवान् देवानामपि भुवनपत्यादीनां, न मनुष्याणामेवेत्यप्यर्थः, देवः -पूज्यः, अत एवाह'जं देवा पंजली' इत्यादि, प्रांजलयो - विनयरचितकरसंपुटा नमस्यति, एवं शक्राद्योऽपि स्यादित्याह -तं त्रिभुवनख्यातमहिवं देवदेवैः शक्राद्यैः महितं - पूजितं शिरसा - उत्तमांगेन, आदरप्रदर्शनार्थमिदं महावीरं भगवन्तं यद्वा देवदेवं- अधिकं देवं देवाधिदेवमित्यर्थः, स्तुमश्च - " बाल्ये जयेच्छुलघुयानपणायमानः, क्रीडन् सुरैर्द्युतिसमेत इति स्तुतो यः । देव ! त्वमेव भगवन्नसि देवदेवो, | देवाधिदेवमुदुशंति भवंतमेव ॥ १ ॥ " शिरसा - उत्तमांगेन, आदरप्रदर्शनार्थमिदं, महावीरं - भयानकभटैरप्यक्षोभ्यतयेत्यमरकृतनामानंअत्र संप्रदायः - अह ऊणअट्टवासस्स भगवओ सुखराण मज्झमि । संतगुणुक्कित्तणयं करेइ सको सुहंमाए || १|| बालो अबालभावो अबालपरकमो महावीरो । नहु सक्का भेसेउं देवेहिं सईदएहिं पि ॥ २ ॥ तं वयणं सोऊणं अह एगसुरो असद्दहंतो य । भणई निसु| ह अमरा ! केरिसमिह साहए सामी ? ||३|| मर्च्यः कोऽपि समस्ति मांसनयनो नद्धांगभूर्षातुभिः सच्वं तस्य तु देवताभिरपि चाचाल्यं किमप्यद्भुतम् । अश्रद्धेयमिदं सुधर्म्मणि सभापीठे ब्रुवागः स्वयं, गीर्वाणाधिपतिर्न कस्य कुरुते सक्रोधबोधं मनः १ ॥४॥ किंच- सर्वत्रोक्तिश्च युक्तिश्च, वस्तुतच्चानपेक्षिणी । प्राणाः प्रभुत्वं संपत्तिः प्रथने खलु निश्रिताः॥५॥ अहवा-खज्जइ जंवा लं वा जंपिअइ जं मणस्स पडिहाइ । किजइ जं वा तं वा पहुत्तणं तेण रमणीयं ॥ ६ ॥ ता तं लहु भेसेउं इहागयं मं निएह इय मणिउं । एइ
For Private And Personal
सिद्धस्तवः
॥३३३ ॥