SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Malayain Aradhana Kendra www.kobaith.org Acharya Shri Kap u r Gyanmandie सिद्धस्तवः श्रीदे० चैत्यश्रीधर्म० संघा चारविधी ॥३३२।। यावत् , अर्थः प्राग्वत् , नवरं श्रुतस्येति प्रवचनस्य-सामायिकादिचतुर्दशपूर्वपर्यतस्य भगवतः-समग्रैश्वर्यादियुक्तस्य, स्तुतिश्चात्र श्रुतस्य दातव्या ॥ एवं श्रुतस्तवाख्यः सप्तमोऽधिकारश्चतुर्थो दंडकः। ततश्चानुष्ठानपरंपराफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति-'सिद्धाणं बुद्धाणं' इत्यादि, सिध्यति स्म सिद्धाः ये येन गुणेन निष्पन्नाः-परिनिष्ठिताः सिद्धौदनवत् , न पुनः साधनीया इत्यर्थः,तेभ्यो नमः इति योगः,ते च सामान्यतः कादिसिद्धा अपि भवंति,यथोक्तं-'कम्मे१ सिप्पे य२ विजाए३, मंते जोगे य४ आगमे६। अत्थ७ जत्ता८ अभिप्पाए९ तवे१० कम्मक्खए इअ ११ ॥१॥ अत्रोदाहरणानि-सज्झगिरिसिद्ध १ कोकास२ खवुड ३ थंभनमि४ अजसमियगुरू५ । गोयम६ मंमण ७ बुट्टिय ८ अभए ९ दढपहारि१० मरुदेवा ११ ॥१॥ अथ कादिसिद्धव्यपोहेन कर्मक्षयसिद्धप्रतिपयर्थमाह-'बुद्धेभ्यो' ज्ञाततत्त्वेभ्यः, बुद्धत्वानंतरं कर्मक्षयं कृत्वा सिद्धेश्य इत्यर्थः, 'पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गतास्तेभ्यः, 'परंपरागतेभ्यः' परंपरया-चतुर्दशगुणस्थानक्रमारोहरूपया यद्वा कथंचित् कर्मक्षयोपशमादेः सम्यग्दर्शनं ततो ज्ञानं ततश्चारित्रमित्येवंभूतया गता-मुक्तिस्थानं प्राप्ताः लोकाग्रं-सिद्धिक्षेत्रं उप-सामीप्येन तदपराभिन्नदेशतया सर्वकर्मक्षयपूर्व गतास्तेभ्यः, 'इह लाउन्च असंगा एरंडफलं व बंधणच्छेया । सरमिव पुन्चपओगा गइपरिणामाउ धूमंत्र ॥ १॥ सिद्धो गच्छइ उड़े जा लोयग्गमिगसमयमविरुद्धं । लोयग्गाओ परं पुण नय जाइ उवग्गहाभावा ।।२।। तह जोगपओयाणं अभावओ नविय गच्छइ तिरिच्छं। गउरवविगमाओ असंगभावओ नेव हिट्ठपि।।३।। नमोऽस्तु सदा सर्वसाध्यं सिद्धं येषां ते सर्वसिद्धास्तेभ्यः, यद्वा तीर्थसिद्धादिपंचदशभेदेभ्यः, तथाहि-जिण १ अजिण २ तित्थ३ऽतित्था४ गिहि ५ अन्न ६ सलिंग थी८ नर९नपुंसा १० । पत्तेय ११ सयंबुद्धा १२ बुद्धबोहि १३ इग १४ अणेगा१५ ॥१॥" स्खलिंग-साधु IMPRILamrataTAMILAMPARAN MARATHI T AMARRIALIS PRITAMINORITIES ( For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy