SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Melamin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashgan Gyanmandit | महावीर नामकृतिः श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥३३४॥ | जिणसंनिगासं तुरियं सो भेसणहाए ॥७|| आमलकीकीलाए कीलइ कुमरेहिं सह पहूवि तया । स कुणइ कसिणभुयंगं फडाकरालं सिहरिसिहरे ॥८॥ कुमरेसु भीयतत्थेसु अहपहू पहसिय गहिय तं सप्पं । रज्जु व खिविय खिप्पं आरूढइ रविन्ध पुव्वतरे ॥९॥ जो चडइ पढममिह सो वाहइ सव्वेवि इय पणाओ य । जा वाहइ ते कुमरे ता कुणइ सुरो कुमररूवं ॥१०॥ तो पिढिगेण पहुणा करालवेयालकालरूवधरो। वडूतो स सुरो हणिय मुट्टिणा वामणो विहिओ ॥११।। इय सक्कसंसियं सो पहुसत्तं दछु पयडियसरूवो। तमिहासि महावीरोत्ति कित्ति नमिय सग्गमिओ॥१२॥ ___ अथ परोपकारात्मभाववृद्धये च स्वामिन एव नमस्कारफलप्रदर्शनायाह-'इक्कोऽवी त्यादि,एकोपि,आसतां बहवः, नमस्कारो, द्रव्यभावसंकोचमयत्वात ,क्रियमाणः सन्निति शेषः,कस्मै ?-'जिनवरवृपभाय' जिनाः--श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषभः-तीर्थकरनामकर्मोदयादुत्तमस्तस्मै, सच अपमादिरपि भवतीत्याह-वर्द्धमानाय-अपश्चिमतीर्थकराय, किं?-संसरणं संसार:तिर्यग्नरनारकामरभवानुभवः स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालब्धपारत्वात् सागर इव संसारसागरस्तस्मात् तारयति-पारं नयति, की-नरं वा नारी वा, नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थ, नारीग्रहणं तासामपि तद्भव एव मुक्तिगमनज्ञापनार्थ, अयमत्र भावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूतस्य भावचरणरूपशुभाध्यवसायस्य हेतुर्भवति यादृशात् श्रेणिमवाप्य निस्तरति भवोदधि, अतः कार्ये कारणोपचारात् एवमुच्यते । एष वीरस्तुतिनामा नवमोऽधिकारः । अथ 'एएवि तिन्नि सिलोगा भन्नति य सेसया जहिच्छिए' इत्यावश्यकचूर्णिवचनादन्यदपि पठ्यते, यथा 'उजिंतसेलसिहरे'इत्यादि, कंठ्या,नवरं निसीहियत्ति मोक्षः, तदुक्तमाचारांगचूणौँ-'निसीहियत्ति निवाणं, जहा उर्जित InHISHMISHRA HITE श्रेणिमवाप्य निस्तरति भवादासया जहिच्छिए' इत्यावश्यक निवाणं, जहा उर्जित ॥३३४॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy