SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Math Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandie । श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ ॥३३०॥ श्रुतस्तवे अशकटापिता बहुभोजनोऽत्रपमना नक्तंदिवाशायकः४। कार्याकार्यविचारणांधवधिरो५ मानापमाने समः६ प्रायेणामयवर्जितो७ दृढवपुटर्मूर्खः सुखं जीवति ॥८॥न पुनर्भावयति यथा-नानाशास्त्रसुभाषितामृतरसैःश्रोत्रोत्सवं कुर्वतां, येषां यांति दिनानि पंडितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता,शेषैः किं पशुवद् विवेकरहितै भारभूतैर्नरैः॥९॥ ज्ञानप्रद्वेषतश्चैवं,ज्ञानमाशातयनसौ। दुष्टबुद्धिःप्रमादेन, ज्ञाननं कर्म बद्धवान् ॥१०॥ ज्ञानाचारातिचारं तमनालोच्य विपद्य च । देवोऽभूद् देवलोकेऽसौ, सच्चारित्रप्रभावतः ॥११॥ च्युत्वाऽऽभीरकुले कसिन् , भरतेऽत्र सुतोऽजनि । पितृभ्यामात्मरूपां स, कन्यामुद्राहितो युवा ॥१२॥ तस्यैकदा सुता जज्ञे, सुरूपा भद्रकन्यका। यौवनं प्राप सा यूनां, मनोनयनहारकम् ।। १३ ।। अनोधुरि निधायैनां, तत्पिता नगरं प्रति। प्रतस्थे सममाभीरैघृतं विक्रेतुमन्यदा ॥१४॥ तामेव पश्यतां तेषामनांसि च मनांसि च । उत्पथस्थान्यभज्यंत, सद्यः प्रस्खल्य कुत्रचित् ॥१५॥ विलक्षीभूय संभूय, तैरित्यौच्यत तावता । नाम्नाऽशकटाऽशकटापितेति च मुहुर्मुहुः ॥ १६ ॥ शृण्वतस्तस्य वैराग्य, बभूव लघुकर्मणः। मुतामुद्वाह्य केनापि, दत्त्वा तसै धनादिकम् ॥१७।। गच्छे कस्मिन् स निष्क्रम्य, योगोद्वहनमादृतः। कुर्वन्नध्यैष्ट सुस्पष्टमुत्तराध्ययनत्रयम् ॥१८॥ पठतोऽसंस्कृताख्यं च,तुर्याध्ययनमंजसा । तद् ज्ञानावरणीयाख्यमागात्कमोदयं ततः ।। १९ ॥ अधीयानस्य तत्तस्याचामाम्लाम्यां दिनद्वयम् । नैकोऽप्यालापकोऽस्यागात्कृच्छ्रेणाण्यभियोगतः ॥२०॥ ततोऽसौ गुरुभिः प्रोचे, किं तेऽनुज्ञाप्यतामिदम् । स प्राह भगवन्नस्य, योगः कीदृग् ? ततो गुरुः ॥२१॥ ऊचे यावदिदं नैति, तावदाचाम्लमस्य तु । स माह कृतमन्येन,श्रुतेन तपसा च मे ॥२२॥ आचाम्लान्यथ सोऽकार्षीद् ,द्वादशाब्दी समाहितः। क्षयमापैतकत् कर्म,सुखेनाध्यैष्ठ तच्छ्रुतम् ।।२३॥ शेषं चापि श्रुतं क्षिप्रमधीते स महामतिः। श्रुतभक्तेरिहामुत्र,सर्वत्र सुखभागभूत् ॥२४॥ MPIRAJMRITAmAINITALIRIDINESHRESTHA ININRSHIRTICHAHESHARIHIRAINRHINDIANRAISHITARAHINI ॥३३॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy