________________
Shri M
lin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalah
Gyanmandit
श्रुतस्तवे
श्रीदे० चैत्यश्री धर्म० संघाचारविधौ ॥३२९॥
अशकटापिता
HAIRAMAILESHAHRIRAMPERALAHARIHARANAPHELINESED
विदारितं मोहजालं-मिथ्यात्वादिरूपं येन स तथा, श्रुतधर्मे हि सति विवेकिनां मोहजालं विलयमुपयात्येव, इत्थं श्रुतमभिवंद्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह–'जाईजरामरणे'त्यादि, कः सचेतनो धर्मस्य-श्रुतधर्मस्य सारंसामर्थ्यमुपलभ्य-विज्ञाय श्रुतधम्मोदितेऽनुष्ठाने प्रमाद-अनादरं कुर्यात् १,न कश्चिदित्यर्थः,जातिः-जन्म जरा-वयोहानिः मरणंप्राणनाशः शोको-मानसो दुःखविशेषस्तान् प्रणाशयति-अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, श्रुतधर्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यत्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तं, कल्यं-आरोग्यं अणति-शब्दयति इति कल्याण, पुष्कलं-संपूर्ण, न च तदल्पं, किन्तु विशालं-विस्तीर्ण, एवंभूतं सुखमावहति-प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रापकत्वमाह, 'देवदानवनरेंद्रगणार्चितस्ये'त्येतत् सुरगणनरेंद्रमहितस्यैवानुवृत्तिफलसमर्थनं व्यक्तं च । ___अत्र संप्रदायः-प्रमाद्यन् सरिरेकोऽत्र,प्रेत्याभूद् विगतश्रुतः। तत्रोद्यच्छन् स एवाभूत् , पारदृश्वा श्रुतांबुधेः।।१।। तथाहि-एकस्मिन् भ्रातरौ गच्छे, गंगाकूलनिवासिनौ । व्रतं जगृहतुः शांती, तत्रैकोऽभूद् बहुश्रुतः ॥२॥ सूरिज॑ज्ञे क्रमेणासौ, शिष्यैः सूत्रार्थ-| मिच्छुभिः । सेव्यमानो दिनं सर्व, विश्राम नाश्नुते क्वचित् ॥३॥ निशायामपि सूत्रार्थ, चिंतनपृच्छनादिमिः । नाससाद सुखान्निद्रामन्वहं व्यग्रमानसः॥४॥ भ्राता तस्य द्वितीयस्तु, नित्यमास्ते यथासुखम् । तं च पश्यन्नसौ सरिर्दध्यौ दुर्बुद्धिबाधितः ।।५।। अहो मे बांधवो धन्यो, योऽयमास्ते सदा सुखी । ज्ञानविज्ञानहीनत्वात् , केनाप्यायास्यते नहि ।।६।। अजाकृपाणकल्पेन, ज्ञानेनाहं त्ववाप्नुयात् । दुःखं ततोऽत्र केनापि, विदुपा सूदितं ह्यदः ॥७॥ मूर्खत्वं हि सखे ! ममापि रुचितं तस्यापि चाष्टौ गुणा, निश्चिंतो१
IHIROHITEHDHilamIHARTERIAL
tamental
S
mpromial
॥३२९॥
For Private And Personal