SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahin Aradhana Kendra Come. Sultan श्रीदे० चैत्य० श्री धर्म० संघा - चारविधौ ॥३२८॥ www.kobatirth.org Acharya Shri Kaila दुगं । तरुसु दुसय चउतीसा वक्खारदहेसु सोल पुढो || ९ || दो सय कणयगिरीसुं कुंडेसु छहत्तरी छ कुलगिरीसु । अडतीसं वेयड्डे चउरगयदंतजमगे ||१०|| तिरिलोइ जंबूदीवे नमामि इह चेइए छपणतीसे । धायइ १२७० पुक्खरि १२७० दुगुणा चउ रइइसुयारमणुसनगे || ११ || नरखित्त बहिं बाणवह चेइए रायहाणिसु दुतीसा । चउरो कुंडलरुयगे नमामि बावन नंदिसरे || १२ || तिय लक्ख सहस छासी नव सयहीणा नमामि जिणपडिमा । नरखिते बाहिं पुण इगारसहसा दुसय असिया || १३ || वंतर सासयचेइय असंखता जोइसेसु संखगुणा । वंदे असासयाओवि भरहाइकया व दुविहाओ ॥ १४ ॥ स्तुतिचात्र सर्वतीर्थकरसाधारणा, एष त्रैलोक्यस्थापनार्हत्स्तवरूपः पंचमोऽधिकारस्तृतीयो दंडकः । अथ येन तेऽर्हतस्तदुक्ताश्च भावा ज्ञायंते तत्प्रदीपकल्पं सम्यक् श्रुतमर्हति कीर्त्तनं, तत्रापि पितृभूततया तत्प्रणेतृन् प्रथमं स्तौति - 'पुक्खरवरदीवडे' इत्यादि, पुष्करवरद्वीपस्तृतीयस्तस्यार्द्धे मानुषोत्तरपर्वतादर्वाग्भागवर्त्तिनि, तथा धातकीखंडे द्वितीयद्वीपे जंबूद्वीपे प्रथमे, महत्तरक्षेत्र प्राधान्याश्रयणात् पश्चानुपूर्व्या निर्देशः, त्रीणि भरतैरावतमहाविदेहानि पंचदश क्षेत्राणि तेषु, प्राकृतत्वादेकवचनं, धर्म्मस्य - श्रुतधर्म्मस्यादिकरान् -सूत्रतः प्रथमकरणशीलान नमस्यामि - स्तौमि । एतेन च सर्वत्राभीष्टवस्तुनि प्रवर्त्तमानैः शिष्टैरभीष्टदेवतास्तुतिपूर्वकमेव प्रवर्तितव्यमित्यावेदितं भवति, एष षष्ठोऽधिकारः । एवं दर्शनविशुद्धिं कृत्वा ज्ञानविशुद्ध्यर्थं श्रुतधर्म्म स्तौति- 'तमितिमिरे 'त्यादि, तमः - अज्ञानं तदेव तिमिरं तयोर्वा पटलं-वृंदं तद् विध्वंसयति - विनाशयतीति तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनैवास्य प्रवृत्तेः, 'सुरगणनरेंद्रमहितस्ये' ति आगममहिमां कुर्वन्त्येव सुरादयः सीमां-मर्यादां धारयतीति सीमाधरः, प्रक्रमात् श्रुतधर्म्मस्तस्य धारयंत्यागमवंतो मर्यादाम्, कर्म्मण्यत्र षष्ठी, अतस्तं वंदे, तस्य वा यन्माहात्म्य तद् वंदे इति संबंधे षष्ठी, अथवा तस्य वंदे-वंदनं करोमीति । प्रकर्षेण स्फोटितं - For Private And Personal uri Gyanmandir श्रुतस्तवः ॥३२८॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy