________________
Shri MbIn
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailable thus Gyanmandit
.
चतुर्विंशतिस्तवः
श्रीदे० चैत्यश्री धर्म० संघाचारविधी ॥३२२॥
N
वृषेण-धर्मेण वा भातीति वृषभः, वर्षति-सिञ्चति वा देशनाजलेन दुःखाग्निना दग्धं जगदिति वृषभः, यद्वा ऋषति-गच्छति परमपदमिति ऋषभः, एवं सर्वेऽप्यस्तो वृषभाः, प्रथमजिने को विशेषः १, उच्यते,ऊोरन्योऽन्याभिमुखधवलवृषभयुगललाञ्छनत्वात् मातुश्चतुर्दशखमेषु पूर्व वृषभदर्शनाच वृषभः१ एवं सर्वेष्वपि भावनीयं, तत्र परीषहादिभिरजित इत्यजितः गर्भस्थेऽसिन् जननी द्यूते राज्ञान जितेत्यजितः२ संभवन्ति चतुर्विंशदतिशया असिन्निति शं-सुखं भवत्यसिन् श्रुते वेति संभवः गर्भस्थेऽसिन् पृथ्व्यामधिका सस्यसंभूतिर्जातेति संभवः३ अभिनंद्यते देवेंद्रादिभिरित्यभिनंदनः, गर्भात्प्रभृत्येवामीक्ष्णं शक्रेणामिनंदित इत्यमिनंदनः ४ शोभना मतिरस्येति सुमतिः गर्भस्थेऽस्मिन् सपत्नीद्वयविवादच्छेदात् निपुणा मातुर्मतिरभूदिति सुमतिः ५
अत्र संप्रदायः-अचिरागयवणिमरणे दुण्ह सवत्तीण दारओ एगो । बालग्गहणविवाओ जाओ सि मेहनिवपुरओ ॥१॥ जा केणवि न मुणिजइ अमुगीइ सुओ इमोत्ति ता रण्णो । विनवियं दासीए जह नाह! विणस्सई भत्तं ॥ २॥ तइयंपिहु विनविओ भणइ निवो सरइ भोयणं देवी । न मुणइ मइरहियंति य रजं विप्फुरिहिइ अ अयसे ॥३॥ दासीमुहाउ नाउं तयं तओ मंगलाइ | देवीए। आगम्म सहामज्झे इय ताओ दोऽवि भणियाओ ॥ ४ ॥ रायंगणंमि चिट्ठह एसो अहिणवसमुग्गय असोओ। पुत्तो य मज्झ उदरे अत्थि महाबुद्धिसंपन्नो ।।५।। एसो जोवणपत्तो इमस्स वरपायवस्स छायाए । एयं तुम्ह विवायं छिदिस्सइ नेत्थ संदेहो ॥६॥ तत्तियमित्तं कालं ता चिट्ठह ताव निव्वुया तुम्भे । पडिवनममायाए माया न खमइ मुहुपि।।७।। भणइ य पिऊइ गेहं एवं दोण्हं विभिन्नचित्ताणं । जं वा तं वा दाउं अप्पिजउ देवि ! मम पुत्तो ॥ ८ ॥ एसा सगित्ति नाउं पुत्तो वित्तं च तीऍ दिनाई। निद्धाडिया य इयरी रन्ना अलियत्ति कुविएण ॥९॥ गभगए जं जाया मंगलदेवीए एरिसा सुमई। तुद्वेण तओ रण्णा जिणस्स
O
EINDIA HINDITURDSTINITI
RamailISTIANITIONuml SAHARATALARISHADANISAPTAHIRAATHIMIREONINHERITAHANIAIRANIA
For Private And Personal