________________
Shri Melawan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash gerun Gyanmandit
श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ | ॥३१६॥
इकारसीपुचण्हे बउलतरु अहो नाणं । छट्टेणुप्पन्न तो गंधारीभिउडिजक्खनओ ।।६।। वीसं समणसहसे काउं इगचत्त सहससम-|भानुकथा णीओ। सत्तरस गणहरेऽविय पणवीसं वाससयअंते । ७॥ संमेए सहसजुओ वग्धारियपाणि मासभतेण ।पंचऽस्सिणि सिद्धिगओ विसाहसियदसमिवररत्ते ॥८॥ कहते य भाणुघरिणीए कयंजलीडडाए विष्णविओ भयवं! अस्थि णे विउलो अत्थो, जो तस्स कुलसंताणहेऊ लोगदिट्टिए सोणे पुत्तो हुन्जा ?, संदिसह, तुब्भे अमोहदंसी, तओ भयवया चारुमुणिणा मणिय-भद्दे ! भविस्सइ ते पुत्तो अप्पेणं कालेणंति वुत्तूण सावय! अप्पमाई हुजा सीलव्बएसुत्ति गओ अदरिसणं, तओ केणइ कालेण परिणीए आहूओ गम्भो, तिगिच्छगोवइटेण भोयणविहिणा वडिओ, अविमाणियदोहला य पसवसमए पयाया दारयं, कयजायकम्मस्स य नामकरणदिवसे कयं च से नामं गुरुणा चारुमुणिणा वागरिओ दारओ भवउ चारुदत्तोति, गहियविजो य पिउणा सावयधम्म गाहिओ, पणवयंससहिओ अच्छइ,कयाइं च कोमुइयचाउम्मासिणीए वासुपुञ्जजिणाययणपुप्फारुहणनिमित्तं निग्गओ सवयंसो अंग| मंदिरं उजाणं, तत्थ चेइअमहिमा वइ, उवगओ अंगमंदिरं, पविट्ठा जिणाययणं, डेहिं उवणीयाणि पुष्पाणि, कयं अचणं | पडिमाणं, थुईहिं वंदणं कयं,निग्गओ जिणभवणाउत्ति। जह अमियगई खयरं कासि विसल्लं जहा परिणिोवि | सोयाइभोगविमुहो खित्तो दुल्ललियगुट्ठीए ॥११॥ दिण्ण वसु. सोलकोडी वसंतसेणाइ बारवरिसंते । अकाइ कडिओ जह भमिओ देसेमु अत्थत्थं ॥ १२ ॥ तं चारुदत्त परियं सव्वंपि धम्मरयणवित्तीओ। नेयं इह पुण पगयं पईवथुइमाइपूयाए ॥ १३ ।। इय देसविहियदव्यच्चणादि भावच्चणो वणी भाणू । पडिवजियपव्वजो आओ सब्जियसुगयको ॥१४॥ स्तुत्यादेरिति भावपूजनमहं पुष्पप्रदीपादिमिः, सद्रव्यानपूर्वमत्र विधिना श्रुत्वा कृतं भानुना । कुर्वीध्वं तदिदं विशुद्धमनसः श्रद्धादिमिर्वद्धिमिः, भो भव्या ! उप
।।३१६॥
INORITING
HIBHINETRIPATRImmonll
For Private And Personal