________________
Shri Mata
श्रीदे० चैत्व० श्री
धर्म० संघा चारविधौ ॥३१५॥
in Aradhana Kendra
णाओ अणइकमणिजे निग्गंथे पावयणे निस्संकिए निर्कखिए निधितिगिच्छे लद्धट्टे गहियट्ठे पुच्छियट्ठे अभिगयट्ठे अट्ठिमिंजपेमाणुरागरचे अयमाउसो ! निग्गंथे पावयणे अट्ठे, परमट्ठे, सेसे अणट्ठे, ऊसियफलहे अवगुयदुवारे २१ चियत्तंते उरपरघरप्पवेसे चाउद्दसमुद्दिट्ठपुंनिमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे २ समणे निग्गंथे फासुएसणिजेणं असणपाणखाइमसाइमेणं | वत्थपडिग्गहकंबलपाय पुच्छणेणं ओसह मेसजेणं पाडिहारिएण य पीढफलगसिञ्जासंधारएणं पडिलाहेमाणे २ बहूहिं सीलव्वयगुण वेरमणपच्चक्खाणपोस होववासेहिं अप्पाणं भावेमाणे विहरह' इत ऊर्ध्वं वसुदेवहिंडिअक्षराणि लिख्यंते - " तस्स णं तुल्लकुलसंभवा भद्दा नामं भारिया हुत्था, सा उच्चप्पसवा, सा सुतमलभमाणी देवयनमंसणतवस्सिपूयण निरया पुत्तत्थिणी विहरइ, कयाई च सिट्टी सह घरणीए जिणपूयं काऊण पञ्जालिएसु दीवेसु पोसहिओ दम्भसंथारगओ थयथुइमंगलपरायणो चिट्ठा, भयवं च गयणचारी अणगारो चारुनामा ओवइओ, सो कयजिणसंथवो कयकायविउस्सग्गो आसीणो सिट्टिणा पचभिण्णाओ, तओ ससंभट्टिएण सायरं वंदिओ चारुमुणिणोत्ति भणतेण, तेणवि महुरभणिएण भणिओ - सावग ! सुहसमाहाणोसि अविग्धं च ते भवउ वयविहीसुति, सिट्टिणा भणियं तुम्ह चलणपसाएणं, तओ तित्थयरस्स नमिसामिणो चरियसंबद्धं कहं कहिउमारुद्धो, यथाजंबुद्दीवे भरहे सावत्थीए निवो उ सिद्धत्थो । नंदगुरुं पडिलाहिय पव्धयइ इगारसंगधरो || १ || वीसयराऊ पाणयकप्पा आसोयपुनिमाय चुओ । मिहिलाए वप्पाविजयनिवसुओ नमिजिणो जाओ ||२|| सावणकसिणट्टमीए नीलुप्पललंछणो सुवण्णाभो । कासगुत्तो इक्खागवंसओ पणरसधणुच्चो ||३|| कुमरत्तं पणवीसं वाससए पष्ण पालिउं रज्जं । आसाढकसिणनवमी अवरण्हे देवकुरुसिवियं || ४ || चडिउं सहसंबवणे पव्वइओ छट्ठएण सहसजुओ। वीर्यादिणे वीरपुरे दिनो पारवह परमन्नं || ५ || मिगसिरसिय
www.kobatirth.org
Acharya Shri Kailan Gyanmandir
भानुकथाः
For Private And Personal
॥३१५॥