________________
Shri
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kail
u n Gyanmandit
IMALHI
ISHA
चैत्यस्तवदंडकार्थः
चैत्य श्रीधर्म संघाचारविधौ ॥३१४॥
द्रव्यस्तवत्वात् साधोः छज्जीवकायसंजमो इत्यादिवचनप्रामाण्यात् कथं नानुचितौ?, श्रावकस्य तु 'विहवस्स फलं सुपत्तविणिओगि'त्ति वचनात् द्रव्यस्तवप्रधानतया साक्षात् ते कुर्वतः कायोत्सर्गद्वारेण तत्प्रार्थने कथं न नैरर्थक्यं ?, उच्यते, साधोव्यस्तवनिषेधः स्वयं करणमाश्रित्य, नतु कारणानुमती, यतः-'अकसिणपवत्तगाणमित्याधुपदेशदानतः कारणसद्भावः भगवतां च पूजादि| दर्शनतः प्रमोदादिनाऽनुमतिरपि, भणितं च-"पूयाफलपरिकहणा पमोयणा चोयणाउ कारवणं । अणुमोयणावि जायइ पमोयउबवूहणाईहिं ॥ १ ॥ (४११ बृ०) सुब्बइ य वइररिसिणो कारवणंपिय अणुट्टियमिमस्स । वायगगंथेसु तहा एयगया देसणा चेव ॥१॥ जह सप्पभए माया सुयस्स गत्ताउ कडणोवायं । लहु अन्नं अलहंती घिसंतीविहु न दोसिल्ला ॥२॥ तह दोसवन साहू गिहिणो दव्वत्थयं उवइसंतो। बहुपावइंदियत्थाइदोसनियरं निवारितो ॥३॥ जं पुण सुत्ते भणियं दवथर सो विरुझई कसिणो। तविसयारंभपसंगदोसविणिवारणत्थं तं ॥४|| (४१४ बृ०) श्रावकस्य भावस्तवांगतया सदारंभरूपत्वेन यथाविभवं तौ संपादय| तोऽपि भक्त्यतिशयादाधिक्यसंपादनार्थ प्रार्थयमानस्य न नैरर्थक्यं, जिनपूजादिकारणाकांक्षातिरेकम्वभावत्वात् श्रावकधर्मस्य, श्रूयते च-सुश्रावकाणां सिद्धांतादिषु भानुश्रेष्ठिन इव पुष्पप्रदीपादिमिर्द्रव्यपूजां विधाय स्तुत्यादिमिर्भावपूजायां प्रवृत्तिरिति, भानुश्रेष्ठिकथा त्वियम्-तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, वण्णओ, तत्थ णं चंपाए नयरीए भाणू नामा सिट्ठी समणोवासओ परिवसइ, अड्डे दित्ते वित्ते विउलभवसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरयए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसीगवेलगप्पभूए अहिगयजीवाजीवे उवलद्धपुण्णपावे आसवसंवरनिजरकिरियाहिगरणबंधमुक्खकुसले असहिजदेवासुरनागसुवण्णजक्रवरक्खसकिनरकिंपुरिसगरूलगंधश्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पवय
HIROHIDARSHIPPAHILasuTIAHINI
SimilIII
॥३१४॥
For Private And Personal