SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mal i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailalaban Gyanmandie चैत्यस्तवदंडकार्थः चैत्यश्री धर्म संघान चारविधौ ॥३१३। अक्षरघटना प्राग्वत् , भावार्थस्त्वयं-अरिहंतचेइयाणमित्याद्यपदवयप्रमाणा प्रथमा संपत , वंदणवत्तियाए इत्यादिपदषट्कपरिमाणा द्वितीया संपत् , सद्धाए इत्यादि सप्तपदमाना तृतीया संपत् , अन्नत्थ ऊससिएणमित्यादिपदनवकनिर्मिता चतुर्थी संपत् , | सुहुमेहिं इत्यादिपदत्रययुता पंचमी संपत् , एवमाइएहिं इत्यादिषट्पदपूरिता षष्ठी संपत् , जाव अरिहंताणमित्यादिपदचतुष्कप्रमाणा| | सप्तमी संपत् , ताव कायमित्यादिपदषट्कघटिताऽष्टमी संपत् इति । अथ सूत्रं चित्रियते, तच्चेदम्-'अरिहंतचेइयाण'मित्यादि, नरादिकृतं वंदनपूजनादि सिद्धिगतिं च अहंतीत्यहतः, यदागमः-"अरहंति वंदणनमंसणाणि अरिहंति पूयसकारं । सिद्धिगमणं च अरिहा अरहंता तेण वुचंति ॥१॥" यद्वा-नत्थि व रहो य छन्नं अंतो य खउत्ति जेसि नाणस्स । ते अरहंता जं वा न रहंति भवे न चिट्ठति।।१॥"त्ति, तेषां चैत्यानि-प्रशस्तचित्तसमाधिजनकानि बिंबानि अरिहंतचेइआणि, जिनसिद्धप्रतिमा इत्यर्थः, तथा चावश्यकचूर्णि:-"सिद्धाई अरहंता, चेइआणि य तेसिं चेव प्रतिकृतिलक्षणानि" इत्यादि, एतावता च सिद्धप्रतिमानामप्यग्रेऽयं दंडको भणनीय इत्यायातं, तेषां किं ?-'करेमि काउस्सग्गं करोमीत्याद्याभ्युपगमं दर्शयति, कायो-देहस्तस्योत्सर्गः-स्थानमौनध्यानक्रियां विना अन्यक्रियामाश्रित्य परित्यागस्तं, कायेन क्रियांतरं न करोतीत्यर्थः २ संपत् , जिनादिप्रतिमानां किमर्थ | कायोत्सर्गः क्रियत इत्याह-वंदणवत्तियाए' इत्यादि, वंदनं-नमनम्तवनानुचिंतनादिप्रशस्तकायवाचनःप्रवृत्तिस्तत्प्रत्ययं-तन्निमित्तमिति तत्फलं, यादृग्वंदनात् कर्मक्षयादि फलं स्यात् तादृग् कायोत्सर्गादेव मे भूयादित्यर्थः, एवं सर्वत्र भाव्यं, वत्तियाएत्ति | आर्षत्वात्सिद्धं १, पूयणवत्तियाए' पूजनं-गंधमाल्यादिभिरभ्यर्चनं, उक्तं चोमास्वातिवाचकमुख्येन-'पूजा च गंधमाल्याधिवासधूपप्रदीपायैः" तत्प्रत्ययं, 'सकारवत्तियाए' सत्कार:-प्रवरवस्त्राभरणादिमिरलंकरणं तत्प्रत्ययं, नन्वत्र पूजासत्कारौ UHAMMUNIAntiIIPUntou th. mmost ISelman IBSIHATIONALDEHolmun. ॥३१३॥ HTRAINLAINA For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy