SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri M . Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandie मरीचिदृष्टान्तः श्रीदे. चैत्यश्रीधर्म० संघाचारविधौ ॥३१२॥ LIMITRATIMEIPRITAMPARA | हिबई । मृकापुरीइ चक्की पियमित्तो तं (मह) विदेहेसु ॥१००॥ तं वयणं सोऊणं राया अंचियतणूरुहसरीरो। अमिवंदिऊण पियरं | मरीइमभिवंदिउं जाइ ।। १०१ ॥ तं भणइ गंतुमिय ते न य वंदे चक्किअद्धचक्कित्तं । नवि ते पारिव्यजं वंदे न इमं च ते जम्म | ||१०२।। किंतु जमुत्तो ताएण तंसि चरिमो जिणो महावीरो। इण्हिपि तुज्झ वंदे तं अरिहत्तं तिजयपुव्वं ॥१०३।। यदागमः| "सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो । वंदइ अभित्थुणंतो इमाहिं महुराहिं बग्गूहि ॥१०४|| लाभा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं । होहिसि दसचउदसमो अपच्छिमो वीरनामोत्ति ॥ १०५॥ एवं ण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो। आपुच्छिऊण पियरं विणीयनयरिं अह पविट्ठो॥१०६॥ श्रुत्वैवं भरताधिपेन विहिता द्रव्याहतो वंदना, श्रीनाभिप्रभवप्रभोर्वचनतश्चाष्टापदे स्थापनाम् । तद्भो भव्यजनास्त्रिकालभविनामेषां सदा वंदना,कुर्वीचं प्रतिमाश्च भावजनिताध्यारोपतो यत्नतः ॥१०७॥ इति भरतकथा । तदेवं द्रव्याहतां नमस्करणीयत्वात् भाष्यकारादिभिः समर्थित्वादावश्यकचूर्णिकृव्याख्यातार्थवाद् संवेगादिकारणत्वात् सम्यक्त्वनैर्मल्यहेतुत्वादशठबहुबहुश्रुतपूर्वाचार्याचरितत्वात् जीतकल्पानुपातित्वाच्च युक्तेयं जे य अइयेति गाथेति । 'एप द्रव्याईद्वदनार्थ द्वितीयोऽधिकारः, शक्रस्तयविवरणं समाप्त'मिति चूर्णिः, एवं शक्रस्तवाख्यप्रथमदंडकेन | भावद्रव्याहतोऽभिवंद्य स्थापनार्हवंदनार्थमुत्थाय साधुः श्रावको वा चैत्यस्तवदंडकं विधिवद् भणति, उक्तं च-"उट्ठिय जिणमुद्दाठियचलणो विहियकरजोगमुद्दो य। चेइयगयथिरदिट्ठी ठवणाजिणदंडयं पढइ ॥ १ ॥ (३३२)" तत्रास्य संपद्गतपदसंख्याद्यपदपरिज्ञानार्थमाहदुछसगनवतियछचउछप्पय चिइसंपया पया पढमा। अरिहं बंदण सद्धा अन्न सुहमा एव जा ताव ॥३७।। RIMURARIAmit HalthimirmiIARRIENidhillionsani P ॥३१२॥ S THAN For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy