________________
Shri Ma
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalahastri Gyanmandir
स्तुतिसंग्रहः
श्रीदे० | चैत्यश्रीधर्म० संघाचारविधौ । ॥३८॥
HTRUITA
mali
S
त्यमाहात्म्यनिरस्तसर्वप्रत्यर्थिजालंवनवैभवं तत् । स्वदर्शनं मल्लिजिन! प्रयच्छ, प्रसीद मेऽहंमतिभेदि देव ॥ २९॥ अनन्यसामान्यवरेण्यपुण्यप्रागल्भ्यलभ्यं भुवनाभिरामम् । त्वदर्शनं नाथ! कदा समस्तं, श्रिया विशालं वनजं श्रयिष्ये ॥३०॥ नीलेन्द्रकालंवनवाहमुच्चैस्तत्वावबोधक्रमसेवनेऽहम् । श्रीमल्लिनाथं जगतीशरण्य, भावारिभीतः शरणं श्रयामि ॥ ३१ ॥ सदा चिदानंदमयास्तमोहमल्लेन मल्ले! भवितासि देव!। कदा निरालंब निरंजन त्वं, कुंभांकितः केवलसंविदे मे ॥३२॥ अध्यासिता हे जिन! मुक्तिकांता, हृदंतरालंबनजोपमानम् । श्रीमल्लिनाथांहियुगं कदा तेऽवतंसयित्वा प्रणतोत्तमांगः ॥३३॥ मल्ले नमल्लेखभवांधकूपे, पतंतमालंबनवर्जितं माम् । स्वभारतीवर्यवर ! त्वया त्वमालंबयालंबनविष्टपस्य ॥३४॥ मल्लीशमल्लीसमधर्मकीर्ते, महोकश्मीरजलिप्तविश्वः। अलेरिवालं निजपादपद्ममालंबनं मे मनसः प्रयच्छ ॥३५।। पत्र १२९
सिरिविस्ससेणअइरासुयं मयंक थुणामि संतिजिणं । बारसभव कित्तणओ सगणहरं चत्तधणुमाणं ॥ ९४ ।। रयणपुरे आसि तुमं सिरिसेणनिवोऽभिनंदियादइओ। पढमभवे बीए पुण उत्तरकुरुजुअलनर दोऽवि ॥९५।। तइए सोहम्मसुरा चउत्थए अमियतेअसिरिविजया। इह जाया मे होहिह पंचमए पाणए अमरा ॥९६॥ छटे सुभापुरीए अबराइअणंतविरियबलविण्हू । सत्तमए तं अच्चुयइंदो इयरो पढमनरए ॥९७॥ तो उव्यट्टिय होउं विजाहररायमेहनाउत्ति । होही अच्चुअअप्पे सो तुइ सामाणिओ देवो ॥२८॥ तं वजाउहचकी अट्ठमए रयणसंचयाइ इमो । सहसाउहो तुह सुभो नवमे दो तइअगेविजे ॥९९ ॥ पुंडरिगिणीइ सावकभायरा मेहरहदढरहत्ति । दसमे इक्कारसमे दोनिवि देवा उ सबढे ॥१००॥ चरिमे पंचमचक्की संती सोलसजिणो गयउरे तं । चक्काउहुत्ति एसो सुओ गणहरो य तुह पढमो॥ ११॥ पोससिअनवमि नाणं तुह भदवबहुलसत्तमीचवणं । जिट्ठस्स बहुलतेरसि जंमु
GIViraim HRIRALALPlus
a hillintinuindilim LEAPatiline RRIDHI
LHI
HITRINASHISHIHIHIMARITALIRAHANISATIHARImmwaryana
॥३८॥
For Private And Personal