SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shrine Aradhana Kendra www.kobatirth.org Acharya Shei Kaita r i Gyanmandir स्तुतिसंग्रहः श्रीदे० चैत्य श्री धर्म० संघाचारविधौ ॥३७॥ मतारं भव्यलोकावतारं, यदि पुनरवतारं संसृतौ नेच्छतारम् ।।१९॥ अनिशमिह निशान्तं प्राप्य यः सन्निशान्तं, नमति शिवनिशांतं मल्लीनाथं प्रशान्तम् । अधिपमिह विशांतं श्रीर्गता चावशांतं, यति दुरितशांतं प्रोज्झ्य नित्यं वशांतम् ।। २० ॥ न्यदधत मघवा सत्प्रोल्लसत्शुद्धवासः, परिहतगृहवासस्यांशके यस्य वासः । विहितशिवनिवासः प्रत्तमोहप्रवासः, समन इह भवासः सुव्रतो | मेऽध्युवास ॥२२॥ समनमयत बालः शात्रवान् योऽप्यबालप्रकृतिरसितवालः श्रस्तरुश्चक्रवालः । जयतु नमिरवालः सोऽधरास्तप्रवालः, श्वसितविजितवालः पुण्यवल्लयालवालः ॥२२॥ जितमदन मुने मे नानिशं नाथ नेमे !, निरुपमशमिनेमे येन तुभ्यं विनेमे । निकृतिजलधिनेमे सीरमोहदुनेमे, प्रणिदधति न नेमे तं परा अप्यनेमे ॥२३।। अहिपतिवृतपार्श्व छिन्नसंमोहपार्श्व, दुरितहरणपाच संनमद्यक्षपार्श्वम् । अशुभतमउपार्श्व न्यत्कृतामंशु(शर्म)पावं,जिनविपिनपार्श्व श्रीजिनं नौमि पार्श्वम् ।।२४॥ त्रिदशविहितमानं सप्तहस्तांगमानं, दलितमदनमानं सद्गुणैर्वर्धमानम् । अनवरतममानं क्रोधमत्यस्यमानं, जिनवरमसमानं संस्तुवे वर्द्धमानम् ॥२५॥ विगलितवृजिनानां नौमि राजी जिनानां, सरसिजनयनानां पूर्णचन्द्राननानाम् । गजवरगमनानां वारिवाहस्तनानां, हतमदमदनानां मुक्तजीवासनानाम् ॥२६॥ अविकलकलतारा प्राणनाथांशुतारा, भवजलनिधितारा सर्वदाविप्रतारा । सुरनरविनतारा त्वाईती गीर्वतारादनवरतमितारा ज्ञानलक्ष्मी सुतारा ॥ २७ ॥ नयनजितकुरंगीमिंदुसद्रोचिरंगीमिह कुलमहुरंगीकृत्यचित्तांतरंगी। स्मरति हि सुचिरांगीर्देवतां यस्तरंगी, कुरुत इममरंगीत्यादिकृद् बंधुरंगी ॥२८॥ इति द्विवर्णयमिताहियत्यष्टकस्तुतयः। पत्र ११६ श्रीकुंभभूपालविशालवंशनभोउंगणोद्भासनशुभ्रभानुम् । प्रभावतीकुक्षिसरोमरालं, वनाम्यहं मल्लिजिनेन्द्रचन्द्रम् ॥२७॥ जन्माऽभिषेके किल यस्य शरैः, प्रलोठितैः क्षीरसमुद्रनीरैः। विराजितो राजितवान् सुमेरुमल्लिर्मुदे सोऽस्तु ममावलंबम् ॥२८|| अचिं Imporon HINETION Home For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy