SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir स्तुतिसंग्रहः श्रीदे. चैत्यश्रीधर्म० संघाचारविधौ | T AIRLINE.MIHIRITEh RANSPIRAIL MAHIMIRE mananditillth दुरितनिभगमोऽहंपूर्विकार्यक्रमोहं त्यजति समतमोऽहंकारजियः समोहम् । कृतकरणदमोहतास्तलोभं तुमोह,मतिहृतमसमोहं तं सु- पावं तमोहम् ।।९॥ समणमणिभावः ज्ञातनिःशेषभावः,प्रहतसकलभावप्रत्यनीकप्रभाव !। कृतमदपरिभाव श्रीशचंद्रप्रभावद्विजयति | तनुभावत्यक्तकामस्वभाव ।।९।। जिनपतिसुविधेयः स्याचदानाविधेयप्रवण इह विधेयः प्रस्फुरद्भागधेयः। श्रीजगदनभिधेय श्लाघ| सन्नामधेयः,श्रयति शुभविधेयस्तं लसद्रूपधेयः॥१०॥ य इह निहतकामं मुक्तराज्यादिकामं,प्रणतसुरनिकामं त्यक्तसद्भोगकामम् । नमति स निजकामं शीतल ! त्वां प्रकाम,श्रयितकि तमकामं सार्विका श्रीः स्वकामम् ॥११॥ विषमविशिषदोषा चारिचारप्रदोषा, प्रतिविधति सदोषाऽप्यस्य किं कालदोषा? । य इह वदनदोषापार्चिषा शालिदोषा, तनुकमलमदोषा श्रेयसा शस्तदोपा ॥ १२ ॥ कृतकुमतपिधानं सत्वरक्षाविधानं, विहितदमविधानं सर्वलोकप्रधानम् । असमशमनिधानं शं जिनं संदधानं, नमत सदुपधानं वा. सुपूज्याभिधानम् ॥१३॥ भवदवजलवाहः कर्मकुंभाद्यवाहः, शिवपुरपथवाहस्त्यक्तलोकप्रवाहः। विमल ! जय सुवाहः सिद्धिकांताविवाहः,शमितकरणवाहः शांतहव्यवाहः॥१४॥ जिनवर ! विनयेन श्रीशशुद्धाशयेन, प्रवरतरनयेन त्वं नतोऽनंत येन । भविकमलचयेन स्फूर्जदूर्जस्ययेन, द्विरदगतिनयेन त्वेन भाव्यं नयेन ॥१५॥ जडिमरविसधर्मान्नुक्तदानादिधर्म, त्रुटितमदनधर्म न्य कृताप्राज्ञधर्म । जय जिनवरधर्म! त्यक्तसंसारिधर्म, प्रतिनिगदितधर्मद्रव्यमुख्यार्थधर्म ॥१६॥ यदि नियतमशांतिं नेतुमिच्छोपशांति,समभिलषत शांतिं तद्विधा प्रत्तशांतिम् । प्रहतजगदशांतिं जन्मतोऽप्यात्तशांति,नमत विगतशांतिं हे जनादेवशान्तिम्॥१७॥ ननु सुरवरनाथ त्वां ननाथे नृनाथ !,त्वमपि विगतनाथः किं त्वहं कुंथुनाथः। प्रकुरु जिन सनाथः स्यां यथायोपनाथ,प्रणतवियुधनाथ प्राज्यसच्छिष्य(च्छ्रीश)नाथ ! ॥१८॥ अवगमसवितारं विश्वविश्वेशितारं, तनुरुचिजिततारं सहयासांद्रतारम् । जिनमभिन For Private And Personal PATI AIRIRANI
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy