SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mb Aradhana Kendra www.kobatirth.org Acharya Shri Kaita e ri Gyanmandir श्रीदे. चैत्यश्रीधर्मसंघाचारविधौ ॥३५॥ | कुर्यात् क्षयं कर्मणः। धर्मो मे विपदं च्युताच्छिवपदं दद्यात् सुखैकास्पदं, शांतिस्तीर्थपतिः करोत्विभगतिः शांति कृतांतक्षितिः स्तुतिसंग्रहः ॥२॥ कुंथुर्मघरवो भवादवतु वो मानेभकण्ठीरवो, भक्त्या नम्रतरामरं जिनवरं प्रास्तस्मरं नौम्यरम् । श्रीमल्लेखनतक्रमोज्झिततमो मल्लेस्तु तुल्यं नमो, विश्वायर्यो भवतः स पातु भवतः श्रीसुव्रतः मुव्रतः।।६।। लोभांभोजतमेश्वरोपम! नमे ! धर्मे धियं धेहि मे, | वंदेऽहं वृषगामिनं प्रशमिनं श्रीनेमिनं स्वामिनम् । श्रीमत्पार्श्वजिनं स्तुवेऽस्तवृजिनंदान्ताक्षदुर्वाजिनं,नौमि श्रीत्रिशलांगजं गतरुज मायालताया गजम् ।।७॥ इत्थं धर्म्यवचोवितानरचितं वयं स्तवं मुद्युतः,सद्धर्मद्रुमसेकसंवरमुचां भक्त्याईतां नित्यशः। श्रेयाकोतिकरं नरः स्मरति यः संसारमाकृत्य सोऽतीतातिः परमे पदे चिरमितः प्राप्तोत्यनंतं सुखम् ।।८॥ कर्तृनामगर्भाप्टदलकमलं ॥ जिन! तव गुणकीर्ते ! विश्वविध्वस्तकीर्ने !, विगलदपरकीर्तेयंगिरा धर्मकीर्तेः। सितकरसितकीनें ! शुद्धधमैककीर्तेः,स्तुतिमहमचिकीर्ते तां कृतानंगकीर्ते ! ॥१॥ जय वृषभजिनाभिष्ट्रयसे निम्ननामिर्जडिमरविसनाभिर्यः सुपर्वांगनाभिः। तम इह किल | नामिक्षोणिभृत्सुनुनाभिद्रुतभुवनमनाभि क्षांतिसंपत्कुनाभिः।।२।। प्रकृटितवृषरूप ! त्यक्तनिःशेषरूपप्रभृतिविषयरूप प्राप्तचैतन्यरूप जय चिरमसरूप पापपंकाम्बुरूप ! त्वमजित ! निजरूपप्राप्तसञ्जातरूपः।।३॥ जय मदगजवारीसंभवांतर्भवारीव्रजभिदि हतवारिश्रीन । केनाऽप्यवारि। यदधिकृतभवारिश्रंसनश्रीभवारिः,प्रशमशिखरिवारि प्राणमदानवारिः||४|| अकृतशुभनिवारं यत्र रागादिवार,मुविनतमघवारं संवराह्वः सुवारम् । मदनदहनवारं दोलितांतर्भवारं,नमत सपरिवारं तं जिनं सर्ववारम् ॥५॥ तव जिन! सुमते ! नप्रत्यहं | तन्यते न,स्तुतिरिति सुमतेन कत्तमोनिष्कृतेन । यदिह जगति तेन द्राग्मया संयमेन,ध्रुवमितदुरितेन श्रीश! भाव्यं हि तेन ॥६॥ परिगतनृपपद्म! श्रीजिनाधीशपद्मप्रभः सदरुणपद्म धुत्तमोहंसपद्म । त्वदखिलभविपद्मवातसंबोधपद्म,स्वजनगतविपद्माप्येऽनुशर्मीकपद्म।।७॥ ॥३५॥ RAMANANT PatanAmmatitleMudiNeemHIIIINDE ARNIRALAnandMILITY For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy