________________
Shri Mal
Aradhana Kendra
www.kobatirth.org
Acharya Shei Kaia
eri Gyanmandir
स्तुतिसंग्रहः
श्रोदे. चैत्यश्रीधर्मसंघाचारविधी ॥३४॥
| कलं यः पाठसिद्धं पठेत् ।।४९।। त्वं देवः शरणं त्वमेव जनकस्त्वं नायकस्त्वं गुरुस्त्वं बंधुस्त्वमसि प्रभुस्त्वमभयस्त्वं मे गतिस्त्वं मतिः । तत् किं पार्श्वविभो ! पुरःस्थितमपि त्वत्सेवकं किंकर,मामद्यापि लसद्दयारसिकया दृष्ट्याऽपि नो वीक्षसे ? ॥५०॥ शस्योऽयं | समयः क्षणोऽयमनघः पुण्या त्वियं शर्वरी, श्लाघ्योऽयं दिवसो लवोऽयममलः पक्षोऽयमर्चास्पदम् । मासोऽयं विशदः समाः स्फुटमिमाः श्रीपार्श्वविश्वप्रभो!, यत्र त्वद्वदनं व्यलोक्यत मया निःशेषसौख्यावहम् ।।५१ ॥ धन्योऽहं कृतकृत्य एष नृभवस्तीर्णो भवांभोनिधिविध्वस्तांतरवैरिवारविषयो लन्धस्त्रिलोकोत्सवः। श्रीमत्पावविभो ! सदा त्रिजगतीविश्रामभूरप्यहो, यस्त्वं हंस इवाधुना विदधसे मन्मानसे संस्थितिम् ॥५२॥ इत्थं त्वां सितधर्मकीर्तिभवनं स्तुत्वेदमभ्यर्थये, श्रीमत्पावजिन ! त्वयाऽपि हि सदा यस्मै | कृते तत्यजे । प्राज्यं राज्यमनाविला च कमला शुद्धांतबंधवादिकं, विद्यानंदपदाय सुस्पृहयति त्यस्मै मदीयं मनः ॥५३॥ ११३
नम्राखंडलमौलिमंडलमिलन्मंदारमालोच्छत्सांद्रामद्रमरंदपूरसुरभीभूतक्रमांभोरुहान् । श्रीनामिप्रभवप्रभुप्रभृतिकांस्तीर्थकरान् शंकरान् , स्तोष्ये सांप्रतकाललब्धजननान् भक्त्या चतुर्विंशतिम् ॥ १॥ नंद्यान्नाभिसुतः सुरेश्वरनतः संसारपारं गतः, क्रोधाद्यैरजितं स्तुवेऽहमजितं त्रैलोक्यसंपूजितम् । सेनाकुक्षिभवः पुनातु विभवः श्रीशंभवः संभवः,पायान् मामभिनंदनः सुवदनः स्वामी जनानंदनः ॥ २॥ लोकेशः सुमतिस्तनोतु मम निःश्रेयःश्रियं सन्मतिर्दभद्रोः कलभं मदेभशरभं प्रस्तौमि पद्मप्रभम् । श्रीपृथ्वीतनयं सुपार्श्वमभयं वंदे विलीनामय,श्रेयस्तस्य न दुर्लभं शशिनिभं यः स्तौति चंद्रप्रभम् ॥३।। बोधि नः सुविधे ! विधेहि सुविधेः कर्मद्रुमौषप्रधे, जीयादंबुजकोमलक्रमतलः श्रीमान् जिनः शीतलः। श्रीश्रेयांस ! जय स्फुरद्गुणचयश्रेयः श्रियामाश्रयः, संपूज्यो जगतां श्रियं वितनुतां श्रीवासुपूज्यः सताम् ॥४॥ मोक्षं मे विमलो ददातु विमलो मोहांबुवाहानिलोऽनंतोऽनंतगुणः सदागतरणः
Hallistianimalitimes
॥३४॥
For Private And Personal