SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahan Aradhana Kendra www.kobatirth.org ईसाणी देवच्छंदो य जाण तइयंतो । तह चउरंसे दुदुवावि कोणेषु उ वहि इक्किका || १८ || पीयसियरत्तसामा सुवणजोइभवणा रयणवपे । धणुदंडपासगयइत्थसोमजमवरुण धणदक्खा || ११ || जयविजयाजियअवराजियत्ति सियअरुणपीयनीलाभा। बीए देवीजुअला. अभयंकुसपासमगरकरा ॥ २० ॥ तहय बहि सुरा तुंबरू १ खग्गं ( )गि २ कवाल ३ जडमउडधरा ४ । पुव्वाइदारवाला तुंबरूदेवो य पडिहारो ||२१|| सामनसमोसरणे एस विही एइ जइ महिदिसुरो । सव्वमिगं एगोऽविहु स कुणइ भयणेयर सुरें ||२२|| पुव्वमजायं जत्थ उ जत्थे सुरो महिड्डिमघवाई । तत्थोसरणं नियमा सययं पुण पाडिहेराई ||२३|| दुत्थियजणपत्थियअत्थसत्थसाहणपञ्चलसुसमत्थो । इत्थं धुओ लहु जणं तित्थयरो कुणउ सपयत्थं ||२४|| समवसरणस्तवनं समाप्तम् विध्वस्ता खिलकर्म्मजालममलज्ञानं लसद्दर्शनं, ज्योतीरूपमरूपगंधमरसं स्पर्शादिभिर्वर्जितम् । सिद्धावस्थमवस्थितातुलसुखं वर्यैकवीर्यात्मकं, निःसीमातिशयप्रभावभवनं श्रीपार्श्वनाथं स्तुवे ||४५ || क्कायं ते जिनराजराजिकिरणग्रामामिराम स्तवः ?, काई प्रातिभसौरभ स्फुरदुरुप्रज्ञाविहीनः प्रभो ! । किंतु त्वद्गुणराशिरक्तहृदय स्तोत्रप्रवृत्तोऽस्म्यहं शक्याशक्यविचारणासु विकलः प्रायोहि रागी जनः || ४६ || विध्वस्तामय ! निर्जितेन्द्रियहय ! प्रक्षीणकर्माशय !, श्रीलीलालय ! निर्मितस्मरजय ! स्याद्वादविद्यामय ! | मिथ्यात्वप्रलय ! प्रहीणविषय ! स्फूर्जस्त्रिलोकीदय !, श्रीपार्श्व ! स्मररोप ! दोपकुनयध्वंसिन् ! सदा त्वं जय ||४७|| किं कारु यी ? किमुत्सवमयी १ किं विश्वमैत्रीमयी १, किंवाऽऽनंदमयी ? किमुन्नतिमयी ? किं सौख्यरेखामयी ? । इत्थं यत्प्रतिमां समीक्ष्य भविनश्चेतश्विरं तन्वते, स श्रीपार्श्वजिनस्तनोतु विशदश्रेयांसि भूयांसि वः || ४८ || आधिव्याधिविरोधिवारिधियुधि व्यालस्फुटालोरगे, भूतप्रेत मलिम्लुचादिषु भयं तस्येह नो जायते । नित्यं चेतसि पार्श्वनाथ इति हि स्वर्गापवर्गप्रदं, सन्मंत्रं चतुरक्षरं प्रति श्रीदे० चैत्य० श्री - धर्म० संघाचारविधौ ॥ ३३ ॥ For Private And Personal Acharya Shri Kailasi Gyanmandir स्तुतिसंग्रहः ॥ ३३ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy