________________
Shr
i
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri
K
u
rsuri Gyanmandie
गणधरवादः
श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ ॥२९८॥
पुहवी न निद्वियच्चिय उदहीविथली न संजाओ॥४५॥ यथाऽतीतकालो वर्तमानत्वमनुभूय जातः अनादिः एवं वार्तमानिका,मिथ्या- त्वादिसव्यपेक्षात्मोपात्तं कर्म कृत्यमनादि वोच्यते, इति षष्ठः संबंधः ॥ मंडियपुत्ता ! कासव मनसि देवा किमथि वा नत्थि । वेयत्थे संसइओ दुहाविष्णुवलंभसब्भावा ॥४६॥ स एष यज्ञायुधी यजमानोजसा स्वर्गलोकं गच्छती त्यादि 'अपाम सोमं अमृता | अभूम अगमाम जोतिरविदाम देवान् किं नूनमस्मान् तृणवदरातिः किमधूर्तिरमृतमय॑स्ये'त्यादि,सोमं सोमलतारसं ज्योतिः स्वर्गा|
अविदाम देवान् देवत्वं प्राप्ताः सः अस्मान् तृणवत् किं करिष्यतीति गम्यं,अरातिः-व्याधिः धुतिः-जरा अमृतमय॑स्य-अमृतत्वं प्राप्तस्य पुरुषस्य, अमृतधर्मणो मनुष्यस्य किं करिष्यतीत्यर्थः यदीदं सत्यं तदेतत् कथं ?'को जानाति मायोपमान गीर्वाणान् इद्रयमवरुणकुबेरादी'नित्यादि द्विधाऽप्यनुपलब्धिः सतां परमाणुमूलोदकपिशाचादीनां असतां शशविषाणादीनामिति ते मतिः, नैनान् | अमंस्थाः, शृणु देवस्वरूपानागमागमहेतून-अणिमिसनयणा मणकजसाहणा पुफदामअमिलाणा । चउरंगुलेण भूमि न छिविंति सुरा जिणा बिति ॥४७॥ संकंतदिव्वपेमा विसयपसत्ता समत्तकत्तव्या । अणहीणमणुअकजा नरभवमसुहं न इंति सुरा ॥४॥पंचसु जिण| कल्लाणेसु चेव महरिसितवाणुभावाओ । जंमंतरनेहेण य आगच्छंती सुरा इहयं ॥४८॥ यथा चेदानी इमे तवापि प्रत्यक्षाः, तथा शेषकालमपि चंद्रादिविमानालयदर्शनात् तथा सिद्धिः, यश्च को जानाति मायोपमा नित्यादि तत् परमार्थचिन्तायां सर्वथा सर्वमनित्यं मायोपमं इति बोधकं, नतु देवनास्तित्वस्यैवेति संबुद्धः सप्तमः ७ ॥ हे गोयमा अकंपिय ! मनसि निरया किमथि नत्थी वा। वेयत्थो संदिद्धो दुहाविष्णुवलंभसब्भावा ॥४९॥ 'नारको वै एष जायते यः शूद्रान्नमश्नाति' इत्यादि 'एप ब्राह्मणो नारको भवति. यः शूद्रान्नमत्ति 'नह वै प्रेत्य नरके नारकाः संती'त्यादि गतार्थः,केवलं त्वन्मतिः-देवा हि चन्द्रादय इव भवंतु प्रत्यक्षाः अन्ये
AAAAAMIRSINHARPATI
॥२९८॥
For Private And Personal