SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Jin Aradhana Kendra www.kobatirth.org Acharya Shri Kaile u rs Gyanmandit श्रीदे गणधरवादः चैत्यश्री धर्म० संघाचारविधी ।।२९७॥ MUSEUPIR पणगइआ सेस इगगइआ॥४३॥ एवं दानदयादि सर्वमेव वैयर्थ्यमिति संबंधः।। वासिद्ध मंडियसुआ कि मनसि बंधमुक्ख अत्थि नवा । संसइओ वेयत्थे परमत्थं तस्थिमं सुणसु ॥४४॥ स एष विगुणो विभुन बध्यते संसरति वा न मुच्यते मोधयति वा',न वा एष बाह्यमभ्यंतरं वा वेद'इत्यादि, विगतसन्चादिगुणो विभुः सर्वगो न बध्यते पुण्यपापाभ्यां,न मुच्यते-कर्मणा न वियुज्यते बंधाभावात्, न मोचयत्यन्यमकर्तृत्वात् ,बाह्यमात्मभिन्नमहंकारादि अभ्यंतरं-स्वरूपं वेद-विजानाति प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वादधमोक्षाभाव इति ते मतिः सशरीरस्य संसारिणः अत्र यतः, तन्न, मुक्तिजीवापेक्षमिदं,तत्र भावार्थ:-स एष मुक्तात्मा विगतच्याअस्थिकज्ञानादिगुणो विभुः-ज्ञानात्मना सर्वगो न बध्यते मिथ्यात्वादिबंधकारणाभावात् , ततो न संसरति भवे कर्मवीजाभावात् , 'दग्धे बीजे यथेति श्लोकः, न मुच्यते मुक्तत्वात् , न मोचयति तदा खलूपदेशादानात, सांसारिकसुखनिवृत्यर्थमाहन वा एष मुक्तात्मा बाह्य स्रक्चंदनादिसुखं अभ्यंतरं मानसादि न वेद-नानुभवात्मना जानाति, संसारिणः बंधमोक्षौ स्तः, आह च-"न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसंतं प्रियाप्रिये न स्पृशत' इत्यादि, तत्र सशरीरस्य-संसारिणः, | अशरीरं-मुक्तं वसंत-मुक्तं प्रियाप्रिये-पुण्यपापे न स्पृशतः, कारणाभावादित्यर्थः, तथा जीवकर्मणोरप्यनादिमानेव संयोगो, धर्मास्तिकायाकाशसंयोगवत् , वियोगस्तु यथा कांचनोपलयोः क्षारमृत्पुटपाकादिना तथा जीवकर्मणोरपि ज्ञानतपःसंयमादिना, मूर्तामूर्तसंयोगघटना तु घटाकाशसंयोगवत् , कषायादिपरिणामाभावाच मुक्तानां पुनः कर्मबंधाभावः, उच्यते-जोगा पयडिपएसं ठिद अणुभागं कसायओ कुणइ।" न चेत्थं भव्योच्छेदः, अनागतकालवत् तेषामानंच्यात् , परिमितक्षेत्रे चैषामवस्थितिरमूर्तत्वात् प्रतिद्रव्यमनंतकेवलज्ञानादिसंतानवत् , नर्तकीनयने विज्ञानवद्वा, उच्यते च-"आसंसारं सरियासहस्सलक्खेहिं वुज्झमाणादि । HARIRIDICINE adinARINAMunamridhaan ॥२९७॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy