________________
Shri Malaw Jain Aradhana Kendra
श्रीदे० चैत्य श्रीधर्म० संधाचारविधौ
॥२९६ ॥
www.kobatirth.org
Acharya Shri Kailashauri Gyanmandir
इत्यादि तथा ' द्यावापृथिवी' इत्यादि 'पृथिवी देवता आपो देवते 'त्यादि भूतासत्तासत्तापराणि वेदवाक्यादीनि ते संशयहेतुः, ब्रह्मविधिः - परमार्थप्रकारः अंजसा - प्रगुणन्यायेन विज्ञेयो - भाव्यः, तत्रायं भावार्थ:-स्वनोपमं इत्यादि अध्यात्मचितायां मणिकनकांगनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वाद् विपाककटुकत्वादास्थानिवृत्तिपरं नतु तदत्यंताभावप्रतिपादकं, स्वमधुद्धेरप्यनेकनिबंधनत्वात्, अणुभूय दिट्ठचिंतिय सयपयइवियार देवयानुवा । सुविणस्स निमित्ताई अणुतरो चैव नाभावो ॥ ३५ ॥ पंचमश्चैवम् - सुहमा अगणिविसायण ! मन्नसि जो जारिसो इह भवेऽवि । सो तारिसो परभवे वेयपयत्थेसु संसइओ || ३६ ॥ यथा 'पुरुषो वै पुरुषत्वमनुते पशवः पशुत्व' मित्यादि, युक्तं चैतत्, कारणानुरूपकार्यत्वात् कथं त्वेतत्, तथा 'शृगालो वै एप जायते' इत्यादि, तथा 'ब्रह्मादिषु तृणांतेषु भूतेषु परिवर्तते । जले भुवि तथाऽऽकाशे, जायमानः पुनः पुनः || १ || इत्यतः संशयस्ते, तत्र नायं नियमः, कारणाननुरूपकार्यस्यापि दर्शनात्, यथा शृंगाच्छरो जायते, तस्मादेव सर्पपानुलिप्तात् तृणानि गोलोम अविलोमभ्यो दूर्वा गोमयाच्छालूरः, इयं तु वस्तुस्थितिः- आयुष्कर्मापेक्षया जीवानां गतिः, तस्य नरकायुष्कत्वादिचित्रत्वात् कार्यवैचित्र्यं, यथा-मिच्छादिट्ठी महारंभपरिग्गहो तिचकोहनिस्सीलो । नरयाउयं निबंधइ पावमई रुद्दपरिणामो ||३७|| उम्मग्गदेसओ मग्गनासओ गूढ हिययमाइल्लो। सदसीलो अ ससल्लो तिरिआउं बंधए जीवो ||३८|| पयईइ तणुकसाओ दाणरओ अजवाइगुणजुत्तो । तह सच्चयाइनिरओ मणुआउं बंधई जीवो ।। ३९ ।। अणुवयमहवएहिं बालतवोऽकामनिजराए उ । देवाउअं निबंधइ सम्मदिट्ठी य जो जीवो ||४० ॥ तथा-रज्जुग्गहणे | विसभक्खणे अ जलणे अ जलप्पवेसे य । तण्हाछुहा किलंता मरिऊण दवंति विंतरिया ॥ ४१ ॥ तथा-जया मोहोदओ तिवो अन्नाणं खु महभयं । असारं वेय णिज्जं तु, तया एगिंदियत्तणं ॥ ४२ ॥ अविय-भूदगवण सुरनिरया दोगइया चउगई तिरिपणिंदि । संखवासाउ मणुआ
For Private And Personal
गणधरवादः
॥ २९६ ॥