________________
Shri
a n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kaila
s
Gyanmandie
गणधरवादः
श्रीदें चैत्यश्री धर्म संघाचारविधौ| ॥२९५॥
PADHIAN
| मो। वुच्छिन्नसंसया वा वुत्तुं पत्ता जिणसगासं ॥३०॥ आभट्ठाय जिणेणं नामगोएहिं सागयंति इमे । विम्हइया पुण वुत्ता चिरसंसयपयत्थकहणेण ॥३१।। जीवे१कम्मेरतजीव३भृय४ तारिसय५बंधमुक्खो य६। देवानेरइयाविय८ पुण्यो९ परलोय१०निव्वाणे११ ॥३२। तत्रैवं तृतीय उक्तः-हे वाउभृइ गोयम ! मनसि तज्जीवतच्छरीरंति । संसइओ वेयत्थं न याणसी तं इमं जाण ॥३३॥ स एव जीवस्तदेव शरीरं इति माननात् 'विज्ञानघन एवैतेभ्य' इत्यादि प्राग्वदर्थः, नवरं न प्रेत्यसंज्ञाऽस्ति-न देहातिरिक्त आत्मसंज्ञाऽस्ति अभेदागौरतादिवद् भूतसमुदायमात्रधर्मत्वाच्चैतन्यस्येति वेदार्थक्लप्सेः, संशयश्च सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धोयं पश्यन्ति धीरा यतयः संयतात्मान' इत्यादिसूत्रात् देहातिरिक्तात्मप्रतिपादनपरात् तथारूपोपचाराच्च, तत्र देहे आत्मोपचारो यथा किंचित् पिपीलिकादि सच्चं प्रतीत्य यथा ब्रवीति लोको यथैतं जीवं मा मारयेति शरीरव्यतिरिक्ते च यथा कंचिन मृतं दृष्ट्वा लोको ब्रवीति-गतः संज्ञी यस्येदं शरीरमिति, तथा वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि । तथा शरीराण्यपरापराणि, जहाति गृह्णाति च पार्थ! जीवः ॥१॥ इत्यादेच, अस्त्येतत् सौम्य !, भगवन्नस्त्येतत् , वेदपदानामयं परमार्थ:-विज्ञानघन एवात्मा प्रतिप्रदेशमनंतज्ञानदर्शनपर्यायात्मकत्वात् , भूतेभ्यः क्षित्युदकादिभ्यः कथंचिद्भूत्वा घटाद्यर्थाश्रयेण विशेषतो नीलादिविज्ञानोत्पत्तेः अनु विनश्यति, घटादिनाशे तदाश्रितोद्भूतनीलादिविज्ञानोपरमात् , शेषं प्राग्वत् इति, देहेन्द्रियव्यतिरिक्तश्चात्मा तद्विगमेऽपि तदुपलब्धार्थानुसरणात् , मया दृष्टं श्रुतं स्पृष्टं, घातं आस्वादितं स्मृतम् । इत्येककर्तृका भावा, भूतचिद्वादिनः कथं ॥१॥ निर्वाधोऽस्ति ततो जीवः, स्थित्युत्पत्तिव्ययात्मकः। ज्ञाता द्रष्टा गुणी भोक्ता, कर्ता कायप्रमाणकः।।२।। चतुर्थस्त्वेवं-भारदायवियत्ता! मन्नसि पण भूय अस्थि नस्थिति । संसइयो न वियाणसि वेयत्थं तं इमं मुणसु ॥३४॥'स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरंजसा विज्ञेय'
|MARIA
HINTUn PHIHIROIN INDIPATHARITAMIRE
i ellulthaURNIA
APANI RIAPHARNIRAMUHAANITAMARHAMPTeaning
॥२९५॥
For Private And Personal