________________
Shri N
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandit
श्रीदे कास्ति, यथा पुण्यः पुण्येन पापः पापेन कर्मणेत्यादि, उत नास्ति यतः कर्मप्रकृतीश्वरादिसर्वव्युदासेनोक्तं 'पुरुष एवेदं निं सर्व गणधरवादः चैत्य श्री
यद्भूतं यच्च भाव्यं उतामृतस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यद् दूरे यदु अंतिके यदंतरस्य सर्वस्यास्य नायत' इत्यादि, धर्म० संघा
इदं प्रत्यक्षं वर्तमानं निं वाक्यालंकारे सर्व चेतनादि उतोऽप्यर्थे अमृतत्वस्य-मोक्षस्येशान:-प्रभुः अनेन-आहारेण तिरोहतिचारविधौ ।
अतिशयेन वृद्धिं याति एजते अश्वादि नैजते पर्वतादि आपत्वादिष्टरूपं दूरे मेर्वादि अंतिके-समीपे यदन्तः-मध्ये अस्य चेतना॥२९४॥
चेतनस्य सर्वस्यास्य बाह्यतः सर्वपुरुष एवेति कर्मसत्ता न श्रद्धेयेति ते संशयः, अर्थ विषयविभागात्मकं, यथा त्रिधा वेदपदानि । 'अग्निहोत्रं जुहुया'दित्यादीनि विधिवादपराणि, स्तुत्यर्थनिन्दार्थवादार्थाद् द्विधा, तत्र स्तुत्यर्थवादप्रधानानि यथा 'स सर्व विद्यस्यैषा महिमा सुविदितेत्येव ब्रह्मपुरे घेष व्योम्नि आत्मा सुप्रतिष्ठितस्तमक्षरं चेतयते अथ स यस्तु सर्वज्ञः सर्ववित् सर्वमेवाविश'इत्यादि, निन्दार्थवादप्रधानानि यथा-एष वः प्रथमो यज्ञो योऽग्निष्टोमः, यो नेनानिष्ट्वा अन्येन यजते स गर्तामभ्यपतदि'त्यादि, अत्र पशुमेधादीनां करणं निंद्यते इत्ययं निन्दार्थवादः, द्वादश मासाः संवत्सरः अग्निरुष्णोऽग्निर्हिमस्य भैषजमित्यादीनि त्वर्थवादप्रधानानि, लोके प्रसिद्धस्यैवार्थस्यैतैरनुवादः, ततश्च पुरुष एवेत्यादीनां अप्ययमों-यदेतानि पुरुषस्तुतिपराणि, यदिवा जात्यादिमदत्यागायतद्भावनाप्रतिपादकानि न कर्मसत्ताप्रतिषेधकानि, इत्थं चैतदंगीकर्तव्यं, न खल्वकर्मण आत्मनः कर्तृत्वोपपत्तिः एकांतशुद्धतया प्रवृत्तिनिबंधनाभावात् गगनवत । छिनमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्वइओ पंचहिं सह खंडियसएहिं ॥२७॥ ते पवइए सोउं अबसेसा नववि बिति चिंतंति । बच्चामो बंदामो तं मुमुणिं पज्जुवासामो ॥२८॥ सीसत्तेणोवगया संपइ इंदगिभूइणो जस्स । तिहुयणकयप्पणामो स महाभोगोऽभिगमणिजो ॥२९॥ तयभिगमवंदणनमंसणाइणा हुज्ज पूअपावा ॥२९४॥
aniPRAMOHAMILIARPAL
MAIN HINDIRA
TRAPATIHAR
For Private And Personal