SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri rain Aradhana Kendra www.kobatirth.org u ri Gyanmandie चैत्यश्री गणधरवादः श्रीदे० धर्म० संघा चारविधी ॥२९३॥ Acharya Shri Kai भणिओ ।।१९।। किं मन्नि अस्थि जीवो उआहु नस्थित्ति संसओ तुज्झ । वेयपयाण य अस्थं न याणसी तेसिमो अत्थो ॥२०॥ हे इंद्रभूते किं मन्यसे-अस्ति जीवः, स वै आत्मा ज्ञानमय इत्यायुक्तत्वात् , उताहो किं वा नास्ति, यतो विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य संज्ञाऽस्तीत्युक्तं, विज्ञानं-चैतन्यं तदेव घनो नीलादिरूपत्वात् समुत्थाय-उत्पद्य पुनस्तान्येवानुसृत्य विनश्यति-तत्रैवाव्यक्ततया संलीयते, न प्रेत्यसंज्ञा-मृत्वा पुनर्जन्म, भूतानां परलोके गमनाभावात् , इत्युभयास्तित्वे किं प्रमाणमितिसंशयः, अर्थ पूर्वापरत्वाक्याविरोधलक्षणं चशब्दाद्युक्तिं हृदयं च, अयं अंतःस्फुरत्तयाऽध्यक्षः विज्ञानं ज्ञानदर्शनोपयोगरूपं ततोऽनन्यत्वादात्मा विज्ञानधनः, एवावधारणे, समुत्थाय कथंचिदुत्पद्य, यथा घटादिविज्ञानपरिणतो ह्यात्मा घटादिर्भवति तद्विज्ञानक्षयोपशमस्य तत्सापेक्षत्वाद् अन्यथा निरालंबनतया तस्य मिथ्यात्वप्रसक्तेः, तान्येवानु विनश्यति तेषु विवक्षितेषु भूतेषु व्यवहितेषु अपगतेषु वा आत्मापि तद्विज्ञानघनात्मना उपरमते, अन्यविज्ञानात्मना उत्पद्यते, यदिवा सामान्यचैतन्यरूपतयाऽवतिष्ठते इति न प्रेत्यसंज्ञाऽस्ति-प्राक्तनी घटादिविज्ञानसंज्ञाऽवतिष्ठते,सांप्रतीनविज्ञानोपयोगविग्नितत्वात् , छिन्नमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पबइओ पंचहिं सह खंडियसएहि ॥ २१ ॥ तं पवइयं सोउं सुह(वुत्तं)अग| णिभूइणा अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ताण तं समणं ॥२२॥ छलिओ छलाइणा सो मन्ने माइंदजालिओ वावि । को |व मुणइ कह वत्तं इत्ताहे वहमाणिं से ॥२३॥ सो पक्खंतरमेगपि जाइ जइ मे तओ मि तस्सेव । सीसत्तं हुन्ज गओ वुत्तुं पत्तो जिण सगायं ॥२४॥ हे अग्गिभूइ गोअम! सागयमिइ नामगोअओ वुत्तो। विम्हइओ पुरिमिल्लो व चिंतिरो पुण जिणेणुत्तो ॥२५॥ किं | मन्ने अस्थि कम्मं उआहु नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥२६॥ हे अग्निभूते ! किं मन्यसे | ॥२९३॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy