SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri श्रीदे● चैत्य०श्रीधर्म० संघा चारविधौ ॥ २९९ ॥ www.kobatirth.org ऽप्युपयाचितादिफलदर्शनानुमानतो अवगम्यंते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यंत इति ?, तत् प्रकृष्टपुण्यफलभाजि - सिद्धिवदुत्कृष्टपापभाजिनस्ते मंतव्या इत्यष्टमः संबुद्धः ८ ॥ हे अयलभाय हारिय ! किं मन्नसि पुन्नपाव अत्थि न वा । वेयत्थे संसइओ विपडिवत्तीहि य बहूहिं ॥ ५० ॥ | पुरुष एवेदं निं' इत्यादि विधिवादस्तुत्यर्थवादानुवादादिपरतयाऽनेकधा वेदवाक्येष्विदं जात्यादिमदत्यागायाद्वैतभावनार्थं पुरुषस्तुतिपरं, परमेकान्तशुद्धतयाऽऽकाशवत् प्रवृत्याद्यभावात् कर्मसचिवस्यैवैजनादिकर्तृत्वं नात्मनो जाघटीतीत्यस्तु कर्म्म, केवलमेतत् कथं 'पुण्यः पुण्येन पापः पापेनेत्यादि यदेवं विप्रतिपत्तयः - आचार्यमतानि तत्राहुः केचित्पुण्यमेवैकं चयापचयक्षयैः सुखासुखापवर्गदं आरोग्यानारोग्यमृतिप्रदपथ्याहारवत्, अन्ये त्वाहुः पापमेवैकमपथ्यवत् वैपरीत्यदं, | अन्ये उभयमपि संमिश्रफलं संसारिणामेकान्ततः सुखाद्यभावात्, नारकाणामपि पंचेंद्रियादिपुण्यप्रकृत्यनुभावात्, अपरे तु स्वतंत्रमुभयं विविक्तमुखासुखहेतुः क्षयाच्च मुक्तिरिति किमत्र तत्वमिति तेऽभिप्रायः, सौम्य ! स्वल्पमपि पुण्यं न दुःखाय, पापं च न सुखाय, स्वभावानतिवृत्तेः, उभयमिश्रं तु सर्वथाप्यसंभवि, अत्यंत पुण्यापुण्यातिशये युगपत्स्वर्गनरकादिसुखदुःखानुभवभावात् । विविक्तपुण्यापुण्ये तु संगते एव स्वस्योदयोपशमनतो जंतूनां सुखदुःखयोर्वैचित्र्यसिद्धेरिति नवमः संबुद्धः ९ || मेयजा कोडिन्ना ! किं मन्नसि अत्थि नत्थि परलोओ । वेयपयाण य अत्थं विसयं च न याणसी सुणसु ॥ ५१ ॥ स वै अयं आत्मा ज्ञानमय' इत्यादि प्रेत्य-मृत्वा न पुनर्जन्म - परलोकसंज्ञाऽस्ति विज्ञानघनात्मनो भूतान्यनु विनाशादित्यभिप्रायस्ते, तन्न, क्वचिद् देहोपलब्धावपि चैतन्यसंशयादिति प्रेत्य - परत्र स्वान्येहाश्रिता संज्ञा नास्तीति, देहादन्यच्चैतन्यं चलनादिचेष्टानिमित्तत्वात् मारुतः पादपादिनेति, चैतन्यमात्मधर्मस्तस्य चानादिमत्कर्म्मसंतत्यालिंगितत्वेन कर्मपरिणामापेक्षमनुष्यादिपर्यायांतरावाप्तिः अविरुद्धा, आरण्य Jain Aradhana Kendra For Private And Personal Acharya Shri Kaisuri Gyanmandir गणधरवादः ॥२९९॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy