________________
Shri
श्रीदे● चैत्य०श्रीधर्म० संघा चारविधौ
॥ २९९ ॥
www.kobatirth.org
ऽप्युपयाचितादिफलदर्शनानुमानतो अवगम्यंते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यंत इति ?, तत् प्रकृष्टपुण्यफलभाजि - सिद्धिवदुत्कृष्टपापभाजिनस्ते मंतव्या इत्यष्टमः संबुद्धः ८ ॥ हे अयलभाय हारिय ! किं मन्नसि पुन्नपाव अत्थि न वा । वेयत्थे संसइओ विपडिवत्तीहि य बहूहिं ॥ ५० ॥ | पुरुष एवेदं निं' इत्यादि विधिवादस्तुत्यर्थवादानुवादादिपरतयाऽनेकधा वेदवाक्येष्विदं जात्यादिमदत्यागायाद्वैतभावनार्थं पुरुषस्तुतिपरं, परमेकान्तशुद्धतयाऽऽकाशवत् प्रवृत्याद्यभावात् कर्मसचिवस्यैवैजनादिकर्तृत्वं नात्मनो जाघटीतीत्यस्तु कर्म्म, केवलमेतत् कथं 'पुण्यः पुण्येन पापः पापेनेत्यादि यदेवं विप्रतिपत्तयः - आचार्यमतानि तत्राहुः केचित्पुण्यमेवैकं चयापचयक्षयैः सुखासुखापवर्गदं आरोग्यानारोग्यमृतिप्रदपथ्याहारवत्, अन्ये त्वाहुः पापमेवैकमपथ्यवत् वैपरीत्यदं, | अन्ये उभयमपि संमिश्रफलं संसारिणामेकान्ततः सुखाद्यभावात्, नारकाणामपि पंचेंद्रियादिपुण्यप्रकृत्यनुभावात्, अपरे तु स्वतंत्रमुभयं विविक्तमुखासुखहेतुः क्षयाच्च मुक्तिरिति किमत्र तत्वमिति तेऽभिप्रायः, सौम्य ! स्वल्पमपि पुण्यं न दुःखाय, पापं च न सुखाय, स्वभावानतिवृत्तेः, उभयमिश्रं तु सर्वथाप्यसंभवि, अत्यंत पुण्यापुण्यातिशये युगपत्स्वर्गनरकादिसुखदुःखानुभवभावात् । विविक्तपुण्यापुण्ये तु संगते एव स्वस्योदयोपशमनतो जंतूनां सुखदुःखयोर्वैचित्र्यसिद्धेरिति नवमः संबुद्धः ९ || मेयजा कोडिन्ना ! किं मन्नसि अत्थि नत्थि परलोओ । वेयपयाण य अत्थं विसयं च न याणसी सुणसु ॥ ५१ ॥ स वै अयं आत्मा ज्ञानमय' इत्यादि प्रेत्य-मृत्वा न पुनर्जन्म - परलोकसंज्ञाऽस्ति विज्ञानघनात्मनो भूतान्यनु विनाशादित्यभिप्रायस्ते, तन्न, क्वचिद् देहोपलब्धावपि चैतन्यसंशयादिति प्रेत्य - परत्र स्वान्येहाश्रिता संज्ञा नास्तीति, देहादन्यच्चैतन्यं चलनादिचेष्टानिमित्तत्वात् मारुतः पादपादिनेति, चैतन्यमात्मधर्मस्तस्य चानादिमत्कर्म्मसंतत्यालिंगितत्वेन कर्मपरिणामापेक्षमनुष्यादिपर्यायांतरावाप्तिः अविरुद्धा, आरण्य
Jain Aradhana Kendra
For Private And Personal
Acharya Shri Kaisuri Gyanmandir
गणधरवादः
॥२९९॥