SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit शक्रस्तवव्याख्या श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥२९॥ MamINHA Horamin minitialINSAHISHAINARIGAMINAI __एवंविधा एव भगवंतो विवेकिनां स्तोतव्या इत्याभ्यामालापकाभ्यां प्रथमा स्तोतव्यसंपदा उक्ता, संप्रत्यस्या एव द्वितीयां त्रिपद्या हेतुसंपदमाह-'आइगराण'मित्यादि,केवलज्ञानोत्पत्यनंतरं स्वस्वतीर्थेम्वादौ-प्रथमतः समस्तनीतिचारित्रहेतुश्रुतधर्मस्य करणशीलाः तदर्थप्रणायकत्वेनादिकरास्तेभ्यः, यदागमः-अत्थं भासइ अरिहा मुत्तं गंवंति गगहरा निउणं । सासणस हियट्ठाए तओ सुत्तं पवत्तई ॥१॥ (आ०नि०) आदिकरत्वाचामी किंविधा इत्याह-'तित्थयराणं' तीर्थः-प्रवचनाधारश्चतुर्विधः संघः प्रथमगणधरो वा तत्कर्तृभ्यः, यदागमः-"तित्थं भंते ! तित्थं तित्थयरे तित्थं ?, गोयमा ! अरिहा ताव नियमा तित्थगरे तित्थं पुण चाउवण्णे समणसंघे पढमगणहरे व"त्ति, तीर्थकृत्त्वं च एषां नान्योपदेशादित्याह-'सयंसंबुद्धाणं' स्वयं-परोपदेशमंतरेणैव सम्यग्-अविपर्ययेण बुद्धा-ज्ञाततच्चाः स्वयंसंबुद्धास्तेभ्यः३ संपद् , एतच्चामीषां न प्राकृतत्वे सति इत्याद्याया एव हेतुविशेषसंपदमाह-'पुरिसोत्तमाण मित्यादि, पुरुषाणां-विशिष्टसंसारिसच्चानां मध्ये तथास्वाभाव्यात् सर्वकालमसाधारणगांभीर्यादिगुण| ग्रामयोगादुत्तमाः-पूज्याः, संसारेऽपि तीर्थकरजीवानां तथा प्राधान्यात् पुरुषोत्तमास्तेभ्यः, उत्तमत्वमेवोपमानत्रयेण समर्थयति'पुरिससीहाणं' पुरुषाः कर्मशत्रुन् प्रति सूरतया सिंहा इब पुरुपसिंहाः तेभ्यः, यद्वा-"बीहंति न चेव जओ उवसग्गपरीसहाण घोराणं । वियरंति असंकमणा भन्नति ततो पुरुषसीह।।१॥"त्ति ३ 'पुरिसवरपुंडरीयाणं' पुरुषा वरपुंडरीकाणीव-प्रधानसितप मानीव, यथैतानि पंके जातानि जले प्रवृद्धानि तवयं विहायोपरि वर्तते तथाऽहंतोऽपि कामपंके जाता भोगजले प्रवृद्धास्तद्वयं || विहाय वर्तते इति पुरिसवरपुंडरीकाणि, धवलत्वं चैषां सर्वाशुभरहितत्वात् सर्वैश्च शुभानुभावः सहितत्वात् तेभ्यः३, यद्वा "पुरि सावि जिणा एवं पत्ता वरपुंडरीयउवमाणं । सासाइसुरभिगंधे वहति वरपुंडरीय ॥१॥ वटुंति य उवयारे नरतिरिआणं निरीहपरि HIRAULIHEOMPIA IMAHARMATIOmmammime PDATA ॥२ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy