SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shril in Aradhana Kendra www.kcbatirth.org श्रीदे० चैत्यश्रीधर्म संघाचारविधी ॥२९॥ Acharya Shri Kaila s Gyanmandie णामा। धारिजंते सिरसा नरामरहिं नमिरेहिं ॥२॥" अथवा पुरुषाणां तत्सेवकादीनां वरपुंडरीकमिव वरच्छत्रमिव ये संतापातप शक्रस्तवनिवारणसमर्थत्वात् छायाकारणत्वाच्च । पुरिसवरगंधहत्थीणं पुरुषावरगंधहस्तिन इव पुरुषवरहस्तिनस्तेभ्यः४ यद्वा गंधहस्ति- व्याख्या गंधेनेव क्षुद्रगजा भज्यंते तद्वदीतिदुर्भिक्षायुपद्रवगजाः सपादयोजनशतमध्येऽहविहारपवनगंधादेव नश्यति, उक्तं चेत्युपमात्रयात् पुरुषोत्तमाः, संपन् ३, न चैवं लोकस्यागिति, किंतु लोकस्याप्युत्तमा इति आद्याया एव सामान्येनोपयोगसंपदमाह-'लोगुत्तमाण'मित्यादि, लोकस्य-भव्यप्राणिरूपस्य मध्ये उत्तमाः-सकलकल्याणसमासन्नसिद्धिगामित्वलक्षणतथाभव्यत्वभावात् ऊर्ध्ववर्तित्वात् प्रधानाः लोकोत्तमास्तेभ्यः 'लोगनाहाणं' लोकानां-विशिष्टासनसिद्धिकभव्यसचानां सम्यत्वबीजाधानादियोजनेन रागाद्युपद्रवरक्षणेन च योगक्षेमकारिणः अलन्धबोधिबीजादिलाभलब्धसद्दर्शनादिगुणग्रामरक्षाविधायिनो नाथा लोके नाथारस्तेभ्यः, नाथत्वं च हितकरणात् स्यादित्याह-'लोगहियाणं' लोकाय-सकलेन्द्रियादिप्राणिवर्गाय पंचास्तिकायात्मकाय वा सम्यग् लक्षणप्ररूपणादिना(रक्षादिना)वा लोकहितास्तेभ्यः, हितत्वं च यथावस्थितवस्तुप्रकाशनादेवेत्याह-'लोगपईवाणं' लोकस्य-विशिष्ट- | संज्ञितिर्यग्नरामररूपस्य सद्देशनांशुभिर्मिथ्यात्वादितमोऽपनयनेन यथावस्थितपदार्थसार्थप्रकाशनेन च प्रदीपा इव लोकप्रदीपास्तेभ्यः, इदं च विशेषणं द्रष्ट्रलोकमाश्रित्योक्तं, अथ दृश्यलोकमाश्रित्याह-'लोगपजोअगराणं लोकस्य-लोक्यत इति व्युत्पत्या लोकालोकखरूपस्य केवलालोकपूर्वकप्रवचनप्रभापटलेन सूर्यवत् प्रद्योतकराः तेभ्यः ५, अत्र संप्रदायः बारस वासे छम्मास अद्धमासं च तवमणुचरित्ता। निजिअउवसग्गपरीसहस्स सिरिवद्धमाणस्स ॥१॥ जंभियबहि उजुवा- | | लियतीरि वियावत्तसामसालअहे । छद्रेणुक्कडुयस्स उ उप्पन्नं केवलं नाणं ॥ २॥ चउविहसुरेहिं रइए ओसरणे तत्थ कप्पमिइ7 ॥२९१॥ MANSAR For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy