SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ S Shri n Aradhana Kendra www.kobatirth.org Acharya Shri Kailah Gyanmandit श्रीदें. चैत्यश्री धर्मः संघात चारविधौ || ॥२८९॥ ammmmammHARIANTARAHIMINAND धर्म नवं दधत् ॥२६।। त्वयैवं कुर्वता सर्वे, नूनमद्य स्वपूर्वजाः । वालिशाश्चक्रिरे तत्ते, अहो नत्वकुलीनते ॥२७|| हिंसास्थानेत्र अश्वावबोधः धर्मिष्ठ !, त्वमागात् त्वद्विनेश्वरः। न विश्वार्यो ह्यनर्व्यः स्यादुत्तिष्ठ स्वगृहं व्रज ॥२८॥ सुप्रतिष्ठोऽपि तैः श्रेष्ठी, सोप्रतिष्ठं प्रजल्पितः। लज्जाम्लानमुखांभोजो, निर्ययौ सपरिच्छदः ॥२९॥ मिथ्यात्वमपि संशीतिगतं सोऽथ दधत्ततः। तद्वाचिकापमानं च, सरन्नत्यतिसंगतः॥३० ॥ बद्ध्वा तिर्यग्भवायुष्कं, स्वायुःशेषमतीत्य च । श्रेष्ठी सागरदत्ताख्यो, मृत्वा तिर्यगजायत ।। ३१ ॥ भवान् भ्रांत्वाऽथ भूयिष्ठानार्तध्यानाद्भवोदधौ । राजन्नजनि स श्रेष्ठिजीवोऽयं तेऽधुना हयः॥३२॥ यः कारयति जिनानामित्यादि प्राग्भवश्रुतम् । असन्मुखानिशम्यासौ, जातिस्मरणमाप्तवान् ॥३३॥ इत्याकर्ण्य नृपो वाजिचरित्रं चिच्चमत्कृतः। संवेगाद्गद्गदध्वानः, प्रतिहारं समादिशत् ॥३४॥ द्रागुत्सारय पर्याणमसादश्वात्तथा कविम् । इतःप्रभृत्यसौ धर्मबांधवो नस्तुरंगराट् ॥ ३५॥ सोऽश्वोऽथ स्वामिपार्श्वे चागहीद्धर्ममगारिणाम्। संन्यासेन विपद्याभूत् , सहस्रारेऽष्टमे सुरः ॥ ३६॥ प्राच्यं जन्मावधेत्विा , भक्या चैत्य जिनं स तु । वंदित्वा विधिवन्नाटथं, विदधे विबुधः सुधीः ॥३७॥ कांचनैः कुसुमैस्तीर्थभूमिं तां परिपूज्य च । स्वं प्रकाश्य च तीर्थेशं, पुनर्नत्वा दिवं ययौ ॥ ३८ ॥ अश्वजीवस्ततस्तत्र, स्वःसुरवान्यनुभूय सः । व्युत्वाऽत्रैव समुत्पद्य, लप्स्यते पदमव्ययम् ॥३९।। अथ लोकोपकाराय, भगवान् भृगुकच्छतः । विजहार महीमेनामहीनमहिमा प्रभुः ॥४०॥ भृगुकच्छे तथा स्वामी, स्वांभिभ्यां यामपावयत् । भुवं तत्र सुराः स्तूपं, स्वर्णरत्नैर्वरैय॑धुः॥४१॥ प्रतिमा स्थापयामासुः, तत्र श्रीसुव्रतार्हतः। तीर्थमश्वावबोधं । | तत् , प्रावर्तत ततश्विरम् ॥४२॥ सुदृशाममृतांजनमिति सुयशा मुनिसुव्रतः प्रभुः श्रीमान् । सुचिरं दिदेश धर्म परोपकृतये प्रय- IDD तमानः ॥४३॥ इति मुनिसुव्रतस्वामिकथा ।। २८९॥ न For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy