________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailesheepuri Gyanmandit
S
श्रीदे० चैत्यश्री धर्म० संघाचारविधौ ॥२८८।।
HTRAINipalimumanAHIRANIELITIHARITARATHIHDaily
दत्त्वाऽसै पारितोषिकम् । तमारुह्य हरि राजा, नंतुमर्हन्तमभ्यगात् ॥ ८॥ मुक्त्वाऽश्वं रूप्यवप्रांतः, प्रविवेश विशां पतिः। भक्त्या | अश्वावबोधः समवसृत्यंतर्ववंदे विधिवजिनम् ।। ९ ।। क्रमेण च निषण्णासु, पर्षत्सु द्वादशस्वपि । दिदेश धर्म विश्वेशः, सुव्रतः सुव्रतो जिनः ॥१०॥ सुधाभां कर्णयोर्जेनीमाकाकर्ण्य भारतीम् । उत्कर्णः सोऽभवत् तूर्ण, हयो हर्षाश्रुपूर्णदृक् ॥११॥ प्रभुं पुनः पुनः पश्यनुत्पश्यः पशुरप्यसौ । तदन्ते जातया जातिस्मृत्या प्राग्जातिमस्मरत् ।।१२॥ हर्षप्रकर्षतस्ताक्ष्योऽनिमेषाक्षस्तथोन्मुरवः । हेपानिर्घोषमातन्वन् , ययौ मंक्षु जिनांतिकम् ॥१३॥ सोऽनमत्स्वामिनं भूमौ,न्यस्तमौलिमुहुर्मुहुः। स्ववाचोवाच दुःखार्तविश्वरक्षक ! रक्ष माम् ॥१४॥ जितशत्रुरथोवाच, नैतच्चित्रीयते विभो ! । यत् तिर्यचोऽपि बुध्यते, भारत्या श्रीमदर्हतः।।१५।। हरेहर्षप्रकर्षोऽयं, किंनु तद्हेतुरत्र कः। इत्यादिश मम स्वामिन् !,सर्ववेदी ततोऽवदत् ॥१६॥ राजन् ! जन्मांतरे मित्रमेष वाजी ममाजनि । बोधाया| स्यागमो मेत्र, पूर्वजन्माधुना शृणु ॥१७॥ श्रेष्ठी सागरदत्ताख्यः, स्वमित्रं नैगमाग्रणीः । त्यागी महेश्वरी माहेश्वरश्चोवास तत्पुरे ॥१८॥ शिवस्यायतनं पूर्व, कारयामास सोऽन्यदा । उपसाधु गतः सार्धं, सख्याऽश्रौषीदिदं यथा ॥ १९॥ जिनानां मंदिरं | कुर्यात् , यो जितांतरवैरिणाम् । स प्रेत्य लभतेऽवश्यं, बोधिरत्नं सुदुर्लभम् ॥२०॥ श्रुत्वेत्यकारयत् सोऽथ, सुंदरं जिनमंदिरम् । | तत्र चाप्रतिमां जैनी, प्रतिमा प्रत्यतिष्ठपत् ॥२१॥ जिनधर्मस्य संसर्गाजिनधर्ममतिस्ततः। मिथ्यात्वमथनं सोऽथ, बोधिवीजमुपार्जयत् ॥२२॥ शिवगेहेऽन्यदा शैवैः, सर्पिषा लिंगपूरणे । कृतेऽसौ द्रष्टुमाहूतस्तत्र गत्वा निषेदिवान् ॥ २३ ॥ तदा च तत्र सर्पतीघृतगंधा घृतेलिकाः । शैवानां चरणन्यासात् , मृताः प्रेक्ष्य सहस्रशः।। २४ ।। युक्तमेतद्यतीनां किं, तानेवं सोऽब्रवीन्ननु । भवतां पादपातेन, कीटिकाः कोटिशो मृताः ॥ २५ ॥ क्रुद्धास्तमभ्यधुस्तेऽपि, त्यक्त्वा धर्म क्रमागतः । खेंद्रियेभ्योऽपि जिहेषि, किं न IA॥२८८॥
For Private And Personal