________________
Shrif tsin Aradhana Kendra
www.kobatirth.org
i
Gyanmandie
अश्वावबोधः
चैत्यश्री
श्रीदे० धर्म० संघाचारविधौ ॥२८७||
Acharya Shri Kal सत्ये जहंति व चयंति अरहंता॥१॥ अरुहंताणं ति वा पाठः, न रोहंति दग्धकर्मवीजत्वात् पुनः संसारपल्वले न जायंत इत्यरोहंता, उक्तं च-"दग्धे बीजे यथाऽत्यंत, प्रादुर्भवति नाथरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १॥" अरुरुपलक्षितपीडादिकृद्रोगादितत्कारणभूतकादि वा नंतीति वा अरुहंतभ्यः अरुंधद्यो वा, चरणाभावे न पुनर्भवोऽवरोधाभाषादित्यादि, बहुवचनं क्षेत्रकालभेदेनार्हद्वहुत्वख्यापनार्थ, एते च नामाद्यनेकषेति नामाहत्प्रतिपयर्थमाह-'भगवंताणं' भगः-ऐश्वर्यादिः षड्विधो येषां ते भगवंतस्तेभ्यः, भणितं च-"ईसरिअ जसो रूवं सिरी य धम्मो तहा पयत्तो य । एए जेसि पगट्ठा ते भगवंते नमो तेसिं ॥१॥" तत्र-"ईसरियमिह पहुत्तं ससुरासुरमणुयजीवलोगस्स । तिहुयणगिज्झो चंदुञ्जलो जसो रूवमइरम्मं ।।२॥" यदागमः-"सबसुरा जइ रूवं अंगुट्टपमाणयं विउविजा । जिणपायंगुटुं पइ न सोहए तं जहिंगालो ॥३॥ बहिलच्छी ओसरणाइ अंतरंगा उ केवलाईआ। धम्मो फलरूवो जं न जिणत्ता धम्मफलमन्नं ॥ ४॥ धम्मुजमो पयत्तो पयडोच्चि सो जिणाण संपुनो। करसंठिएवि मुक्खे परोपयारिकनिरयाणं ।।५।। अत्र संप्रदाय:
एकदा समवसार्षीत् ,प्रतिष्ठानपुरे प्रभुः। श्रीसुव्रतजिनो विश्वगेयोज्ज्वलयशोभरः।।१।। स ज्ञानचक्षुषाऽद्राक्षीन् ,मित्रं प्राग्जन्मनः | खकम् । भृगुकच्छपुरेशस्य, बोधयोग्यं तुरंगमम् ॥२॥ ततोऽमितगतिर्भव्यराजीराजीवभास्करः । प्रतस्थे भुवनखामी, भृगुकच्छपुरं प्रति ॥३॥ आक्रम्यैकनिशा षष्टियोजनीं भृगुकच्छके । प्राप कोरंटकोद्यान, कोटिसंख्यसुरैर्वृतः॥४॥ तत्र योजनमात्रे च, क्षेत्रे वायुकुमारकैः। शोधिते समवस्ती, रचितायां सुरासुरैः॥ ५॥ राजमानो महाप्रातिहार्वर्यैः सदाऽष्टमिः । सिंहासनमलंचक्रे, धर्मचक्री भवांतकृत् ॥६॥ गत्वाऽथोद्यानपालेन, तत्पुरेशाय सत्वरम् । जिनागमनमानंदान्यवेदि जितशत्रवे ॥७॥ तत्रस्थोऽपि जिनं नत्वा,
ATHROR
BuitmIIMSHIDARNIRD
P
HARI
॥२८७||
For Private And Personal