SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Shri Ka s ur Gyanmandie शक्रस्तवार्थः LRAMP श्रीदे सिंहासण छत्तत्तय भेरि भावलयं ॥ १॥ तथा-"झय१ चकर पउम३ सुरकोडि४ सुमनाई५ चउमुहंगय६ तिवप्पा ७ रिउ चैत्यश्री विसय९ अंबु१० कंटय११ पवणऽणुकूलका १२ नवठिई १३ ॥१॥" यद्वा मादिविहितवंदनाद्यर्हेभ्यः, भणितं च-"अरहंति धर्म संघास वंदणनमंसणाणि अरहंति पूअसकारं । सिद्धिगमणमरिहंति जे ते अरिहंत तेसिं नमो ॥१" अहोतेभ्यो वा-सहजातिशयादिसर्वोचारविधी समगुणसंपूर्णतया सर्वान्यस्तवनादियोग्यानां मध्ये प्रधानेभ्यः, अभ्यधायि च-"अरहा जुग्गा उचियत्ति सुगुणपुण्णतणा थया॥२८६॥ ईणं । तेसुवि अंता पगरिसपत्ता जमिहेरिसा नन्ने॥११॥ अथवा 'अरहद्भय सिद्धिगतावप्यनंतज्ञानमयत्वात् आत्मस्वभावमत्यजद्भयो | 'रह त्याग' इतिवचनाद् , अनेकार्थत्वाद्वा धातूनां अरहद्भयः, भणितं च-"न रहंति न चयंति णाणाई सिवेवि तेऽवि अरहता। न रहंति न चिट्ठति व भवंमि जं तेण अरहंता ॥५॥ अरहोंतेभ्यो वा, सर्वत्र सर्वथा सर्वदा सर्वतोऽप्यपगतप्रच्छन्नभावाभावज्ञानमयेभ्यः स्तवनीयत्वाद् , अभाणि च-नत्थि व रहो य छन्नं अंतो नासोत्ति जेसिं नाणस्स । ते अरहंता तेसिं नाणाइमयाण होउ नमो | ॥१॥" अरहतेभ्यो वा, यदाह-'नत्थि व रहो उ छन्नं अंतो ममं च सयलयत्थूणं । परअवरभागवेइत्तणेण जेसि अरहंता ते॥१॥" एवं अरथांतेभ्यः, रथाद्युपलक्षितवाहनांतसंगरहितेभ्यः, भणितं च-“संगुवलक्खणभूओ रहो अ जाणं न जेसि अंतो य। तो सो जराइउवलक्खणं तु ते हुंति अरहंता ॥१॥ अरभमानेभ्यो वा अतुच्छस्वच्छत्वादिभावमयत्वेन रामसिकवृत्त्यादिनिवृत्तेभ्यः, इत्यादिव्याख्यांतराण्यपि भावनीयानि, अरिहंताणमिति वा पाठः, इंद्रियविषयाधरिहंतभ्यः 'इंदियविसयकसाए परीसहे वेयणा य उवसग्गे। रागद्दोसे कम्मे अरी हणंतीति अरिहंता ॥ १॥" अरिणा वा-धर्मचक्रेण भांत्यरिभांतस्तेभ्यः, अरिमनु(पदो)पलक्षिताखिलाहितहेतिसंहतिहानिकृद्भ्यो वा, आह च-"अरिणा व धम्मचकेण भंति सोहंति ते उ अरिहंता। असिउवलक्षण HIDHIBRAJJAINIRAHMAHILANALIPAHISANILERIA ॥२८ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy