________________
Shri Ma
श्रीदे०
चैत्य० श्री -
धर्म० संघाचारविधौ
॥२८४॥
ain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashuri Gyanmandir
दु१ति२ चउरे पण४पण५पण६ दु७चउ८ति९ पयसक्कत्थयसंपयाइपया । नमु१ आइगर पुरिसो ३ लोग ४ अभय ५ धम्म६८५७ जिण८ सव्यं ९ ॥ ३४ ॥ अक्षरघटना प्रागुक्तानुसारेण कार्या, भावार्थः पुनरयम् - नमोत्थुणं अरहंताणमित्याद्यपदा पदद्वयप्रमाणा प्रथमा संपत् १, आइगराणमित्यादिपदत्रयनिष्पन्ना द्वितीया २ पुरिसुत्तमाणमित्यादिपदचतुष्कचचिता तृतीया ३ लोगुत्तमाणमित्यादिपंचपदपूरिता | चतुर्थी ४ अभयदयाणमित्यादिपदपंचकपरिमाणा पंचमी ५ धम्मदयाणमित्यादिपदपंचकनिष्पन्ना पष्ठी६ अप्पडितेत्यादिपदद्वयनिर्वर्तिता सप्तमी ७ जिणाणमित्यादिपदचतुष्टयघटिताऽष्टमी ८ सव्वन्नूणमित्याद्यालापकत्रिकपरिकलिता जियमयाणमिति पर्यंता नवमी संपत् ९॥ अथास्यैव वर्णादिसंख्यार्थं गाथा पूर्वार्द्धमाह -
दो सगनउआ वण्णा नव संपय पय तित्तीस सक्कत्थए ।
द्वे शते सप्तनवत्यधिके वर्णाः - अक्षराणि शक्रस्तवदण्डके इति योगः, सव्वे तिविहेण वंदामीति यावत्, एतदंतस्यैव वर्णगण| स्थापना चेयं - २९७ शक्र० नस्य वृद्धसंप्रदायेन प्रणिपातदण्डकतया रूढत्वात् तथा च चैत्यवंदनाचूर्णो तिविहेण वंदा
२३० चैत्य० मीच्येतदंतं व्याख्याय भणितं 'सक्कत्थयविवरणं सम्मत्तं, श्रीलघुभाष्येऽप्युक्तम्-दो दो ४९० नाम० उ उ तिसया सगनवई तीस नवइ अब्भहिया । अडतीसा छायाला दंडेसु जहकमं वण्णा ४३८ श्रुत० ॥ १॥ अस्यार्थः स्थापनातोऽवसेयः - तथा नव संपदः पदानि च त्रयस्त्रिंशत् शक्रस्तवे । अथ सूत्रं | ३४६ | सिद्ध० व्याख्यायते तच्चेदम्-नमोत्थुणं अरहंताणं भगवंताणमित्यादि, इह नम इति नमस्कार
For Private And Personal
शक्रस्तव
पदादीनि
॥२८४ ॥