SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri d श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ ॥२८३॥ Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailanuri Gyanmandir थोबक्खरेहिं मह कहसु अन्नहा तुवि । सकिवाणेण किवाणेण छिंदिहं सिरमिमीएव्व ॥ ५३ ॥ सालिब बोहिबीयं खित्तं इह पल्लले व वडहि । इय मुणिभणियं उवसमविवेयसंवर इह विहेया ।। ५४ ।। चारणमुणी लहु गओ गयणे गरुडुब्ब तो इमस्स इमे । मंतु परावर्त्ततस्सुल्लसिओ इमो अत्थो ।। ५५ ।। कोहाईण उवसमो स्वममउ पजव विमुत्तिओ किच्चो । दवचयणं विवेओ स हवउ असिए य सिरचाया ।। ५६ ।। मणकरणाण निवित्तिं विसएहिं संवरो करेमि तया । इय चिंतिरो अविचलं काउस्सग्गा इमो ठाइ ||५७|| सरुहिरमंगंति तओ व कीडीहिं कथं घुणेहिं दारुव । कयपात्रकम्मघाओ दिवं गओ सङ्घदुदिणं सो || ५८|| जो तिहिं पएहिं सम्मं समभिगओ संजमं समभिरूढो । उवसमविवेयसंवर चिलाइपुत्तं नम॑सामि ।। ५९ ।। अहिसरिया पाएहिं सोणियगंघेण जस्स कीडीओ। खाईति उत्तमंगं तं दुक्करकारयं वंदे ||६० || धीरो चिलाइपुतो मूइंगलिआहिं चालिणिव्व कओ । जो तहवि खजमाणो | पडिवनो उत्तमं अहं ॥ ६१ ॥ अड्डाइजेहिं राईदियेहिं पत्तं चिलाइपुत्तेण । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ ६२ ॥ श्रुत्वा चिलातेस्तनयस्य कायोत्सर्गादहो पातककर्म्मघातम् । कुर्वीत चेष्टाभिभवस्वरूपे, द्विधापि तस्मिन् करणाय यत्नम् ॥६३॥ इति कायोत्सर्गात् पापनिर्घाते चिला तिपुत्र चरित्रम् ॥ किं सर्वथा कायोत्सर्ग करोति १, नेत्याह- 'अन्नत्थ ऊससिएण' मित्यादि, एतदर्थचैत्यस्तवदण्डकेऽभिधास्यते, 'इरिउस्सग्गपमाणं पणवीसुस्तासे' ति वचनात् पंचविंशत्युच्छ्रासपूरणार्थं 'चंदेसु निम्मलयरा' इत्यंतं चतुर्विंशतिस्तवं मनसा विचित्य नमो अरिहंताणंति भणन् कायोत्सर्गं पारयित्वा पुनश्चतुर्विंशतिस्तवं सकलं वाचोचरति । एवमीर्यापथिकीं प्रतिक्रम्य क्षमाश्रमणं दवा इच्छाकारेण संदिसह भगवन् ! चैत्यवंदन करूं ?, इच्छंति भणित्वा नमस्कारांच शक्रस्तवादिभिश्चैत्यवंदनां विधत्ते, यदागमः - "सक्कत्थयाइयं चेहयवंदणं ति, तत्र शक्रस्तवसंपदासंख्यां आद्यपदानि च प्रतिपिपादयिषुराह For Private And Personal चिलातिपुत्रकथा ॥२८३॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy