SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ ॥२७९॥ Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kasuri Gyanmandir शुभेषु रमते || १ || निरुक्तोऽर्थस्त्वयं-पावं छिंदइ जम्हा पायच्छित्तं तु भन्नए तेण । पाएण वावि चित्तं जीवमओ वावि सोहेइ ||| १|| तेण पायच्छित्तं आर्यत्वात् कल्काद्यंबुना प्रक्षालनात् भूतभाविपूत्यादिशुद्धिः क्रियते, तथा अत्रापि निंदागर्हादिनाऽतिचारमलक्षालनतः आत्मनो नैर्मल्यकरणं तेन हेतुना, न विशोधिः कृताऽपि विशल्यत्वं विना किंचिदित्याह - विसोहीकरणेणं विसल्लीकरणेणं, यथा दीपांकूरकिलीकापातादि विना धाव्यमानमपि व्रणादि न प्रसरन् निरोद्धुं शक्यते तथेदमपि भावतः परिकुंचितं सनिदानमिथ्याभावं वाऽऽलोचनानिंदादिविधानं पूत्यादिकल्पदुर्लभबोधित्वादि कृत्वा दीर्घसंसारतया प्रसरदुर्निवार्यमित्यविशल्यस्य विशल्यस्य करणं विशल्यीकरणं, मायादिशल्यानुद्भृत्येत्यर्थः, उक्तं च- "ता उद्धरंति गारवरहिया मूलं पुणब्भवलयाणं । मिच्छादंसणसलं मायासल्लं नियाणं च ॥ १ ॥ ॥" तेन हेतुना किं ? - पावेत्यादि, पापानां अशुभानां अशुभबंधहेतूनां कर्म्मणां प्राणाक्रमणामिहननादिक्रियालक्षणानां तत्कार्याणां वा ज्ञानावरणीयादीनां निर्वातनार्थ - विनिवृत्यर्थं चिलतिपुत्रवत्तिष्ठामि, धातूनामनेकार्थत्वात् करोमि कायोत्सर्ग, 'ठिओ निसन्नो निवन्नो वे 'ति वचनादूर्ध्वस्थित्याद्यासनविशेषं, उक्तं च- “प्रलंबित भुजद्वंद्व मूर्ध्वस्थस्यासितस्य वा । स्थानं कायानपेक्षं यत्, कायोत्सर्गः प्रकीर्तितः ॥ | १ || बागंगव्यापारनिषेधेनाशुभकर्म्मच्छित्यै दुष्टचेष्टितस्य कायस्य त्यागं करोमीत्यर्थः, यदाह"काउस्सग्गे जह सुट्ठियस्स भजंति अंगमंगाई । इअ भिजंति सुविहिया अट्ठविहं कम्मसंघायं || १|| जह करगओ निकिंतर दारुं इंतो पुणोवि वच्चतो । इअ कत्तंति सुविहिया काउस्सग्गेण कम्माई ||२|| पूर्वमूचितचिलातिपुत्र चरित्रमिदम् - रायगिहे भद्दा घणसिट्ठिस्सासि सुंसुमा दुहिया । पणसुयअणुजाया तीइ बालहारो चिलाइसुओ || १ || बहवे बहुवेराई जणे कुणतो घणेण सोणयरा । नयराइआउ निकासिओ गओ सीहगुहपछि ||२|| तहिं पलिवइंमि मए जाओ पल्लीवई कयाइ तओ । For Private And Personal तस्स उत्तरीव्याख्या ॥२७९॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy