SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ ॥२६७॥ n Aradhana Kendra www.kobatirth.org Acharya Shri Kail | मिति न्यायात् अनेनासावपि सजीवेत्याह, यदागमः- “पुढवी चित्तमं तमक्खाया अनेकजीवा पुढोसत्ता अनत्थ सत्थपरिणयेणं” युक्तिश्व - सात्मका विद्रुमलवणोपलादयः पृथ्वीविकाराः समानजातीयाङ्कुरोत्पत्तिप्रत्युपलम्भात् देवदत्तार्शोमांसाङ्कुरवत्, अथवा दगमट्टित्ति क्षेत्रक्षाराद्यनुपहतभूमौ चिक्खिल्लः तत्र सङ्क्रमणे, एवं वणमट्टि तसमहि वणोदग तसोद गेत्यादयः शेषा नव द्विकत्रिकादिसंयोगाज्ञातव्याः, तदुपलक्षणत्वादस्य, भणितं च- "तेऊवाउविहूणा एवं सेसावि सङ्घसंजोगा । नच्चा विराहणदुगं वअंतो जयसु उवउत्तो ॥ १ ॥ इह तेजोवाय्वोरग्रहणं गमनागमनादौ प्रायोऽसंभवात्, संभवे वा दावानलनद्यादौ खल्पविषयत्वेन । विवक्षणात्, एगेंदियेत्यत्र | जातौ ग्रहीष्यमाणत्वाच्च, एतयोश्चैवं सात्मकत्वं-सात्मकोऽग्निः यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवच्वात् पुरुषवत्, आहारेण वृद्धिदर्शनाद् बालकवत्, तथा सात्मकः पवनः पराप्रेरितनिप्रततिर्यग्गमनात् गोवत्, अन्यैरप्येषां षण्णां सात्मकत्वमभिधाय विराधनापरिहार उक्तः, तथा च भागवते पुराणे - "पृथिव्यामप्यहं पार्थ !, वायावग्नौ जलेऽप्यहम् । वनस्पत्तिगतश्चाहं सर्वभूतगतोऽप्यहम् || १ || यो मां सर्वगतं ज्ञात्वा, नैव हिंस्येत् कदाचन । तस्याहं न प्रणश्यामि न चासौ मे प्रणश्यति ||२||” संयोगात्र| सान्ता इहेति पुनस्तद्विशेषानाश्रियाह- मर्कटः लूताकोलिक इत्येकोऽर्थः निंबेलिकारव्यो वृत्तपिपीलिकादि, लालाजंतूपलक्षणमिदं, सन्तानस्तल्लालाजालकं, प्राकृतत्वात् स्त्रीलिंगः, यद्वा सन्तानः- परस्परानुलग्ना कृमिकीटिकादिश्रेणिः, हारीति याः प्रसिद्धा, यदुक्तं आचारांग चूर्णो- "अहवा संताणओ पिपीलियाईणं"। तेषु संक्रमणे चंक्रमणे या विराधना तस्याः प्रतिक्रमितुमिच्छामीति विशे|पहेतु संपत् ४ । अथ कियन्तः शृंगग्राहिकया कथयितुं शक्यन्ते इति पञ्चमीं संग्रहसंपदमाह - 'जे मे जीवा विराहिया' किं बहुना ? - ये केचनान्येऽपि सूक्ष्मा बादराः त्रसाः स्थावरा ज्ञाता अज्ञाता लक्ष्या अलक्ष्या मे-मया इहाऽऽत्मनिर्देशेन स्वकृतफल For Private And Personal uri Gyanmandir ईर्यापथिकीव्याख्या ॥२६७॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy