SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ ॥२६६॥ Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailuri Gyanmandir || ३ ||" अथ गमनादौ प्रायस्तेजोवाय्वोरविषयत्वात् तौ विमुच्य जलादिविराधनार्थमाह-- "ओसे "त्यादि, अवश्यायः - त्रेहः ठार इति यः प्रसिद्धः, प्रायः प्रातः प्रदोषनिशासु सदाऽऽपाती, यदागमः - " से नूणं भंते! सया समियं सुहुमे सिणेहकाये पवडइ ?, हंता पवडइ, से नूणं भंते! किं उद्धं पवडइ अहे पवडइ तिरिये पवडइ ?, गोयमा ! उद्धं पवडइ अहोवि पवडइ तिरियंपि पवडई "। सूक्ष्मात्कायोपलक्षणत्वादस्य, पणगेतिशब्दयोगाद्वा हिमकरगधूमरी हरतणुकाद्यपि ज्ञेयं, उक्तं च- " से किं तं सिनेहसुहुमे १, सिनेहसुहुमे पंचविहे पण्णत्ते, तंजहा - करगा हरतणुए" एतत्संक्रमणे इति योगः, एवमग्रेऽपि पृथग् पृथग् योज्यम्, एतद्ग्रहणं च बहुजीवाश्रयत्वेन सूक्ष्मोऽप्यप्कायः परिहार्य इति ज्ञापनार्थं, यदाह - जत्थ जलं तत्थ वणं जत्थ वणं तत्थ निच्छिओ तेऊ । तेऊवाऊ सहगया तसा य पच्चखया चेव || १ ||” तथा “उदये पुढवी तस सेवालकं" यथा बह्वाश्रयत्वात् सूक्ष्माप्कायः परिहार्यः तथा अन्येऽपि जीवा ज्ञेया इत्याह- 'उत्तिंगा' जीवावस्थितिस्थानानि, तत्पञ्चकं यथा, यदाह-से किं तं लेणसुहुमे ?, लेणसुहुमे | पंचविहे पण्णत्ते, कीटिकानगरादीनि दरकान्निश्रित्य पट्टिकादौ स्फुटिकाराजी वेलुकांतः संचरजीवकृता दाली रेखेत्यर्थः गर्दभा| कृतिजीवकृता वृत्तगर्त्तका ये भूयाः इति प्रसिद्धाः, सघुणकाष्ठादि च यद्वा पुनरावृत्या पणगत्ति पंचवर्णा फुल्लिः सेवालः सलिलमध्ये सेमलमित्यादि । दकं भौमान्तरिक्षाप्कायः, शेषजलं स्वपरकायादिशस्त्रानुपहतं एतेनास्यापि सजीवत्वमुक्तं यदागमः“आऊ चित्तमंतमकूखाया अनेकजीवा पुढोसत्ता अन्नत्थ सत्थपरिणयेणं” “अन्येऽप्याहु:- "कुसुंमकुंकुमांभोवन्निचितं सूक्ष्मजंतुभिः । न दृढेनापि वस्त्रेण, शक्यं शोधयितुं जलम् || १ ||" युक्तिश्च सात्मकं जलं भूमिखातस्वाभाविक संभवात् दर्दुखत्, तथा महीति कृष्णपीतरक्तश्वेतादिभेदात् अशस्त्रोपहता रजोरेणुकर्करशीलातुवरीलवणोपलाद्यशेषपृथ्वी कायोपलक्षणमिदं, एकग्रहणे तजातीयग्रहण For Private And Personal ईर्यापथिकी व्याख्या ॥२६६॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy