________________
Shri
a in Aradhana Kendra
www.kobatirth.org
kuri Gyanmandie
| ईर्यापथिकीव्याख्या
Acharya Shri Kai श्रीदे
न निजवाछयाउंगीकृत्य धर्मः क्रियमाणो बहुफलः स्यादित्यावेदितं, किं कर्तुमित्याह-'प्रतिक्रमितुं' निवर्तितुं, इयं स्वाभ्युपचैत्यश्री
गमार्था द्विपदा प्रथमा संपत् १, कुत इत्यारेकायां द्वितीयां कार्यसंपदमाह-ईरियावहियाए विराहणाए २ ईर्या-गमनं धर्मसंघा-1 चारविधौ |
तयुक्तः पन्था ईर्यापथस्तत्र भवा ईर्यापथिकी विराधना-जंतुबाधा मार्गे गच्छता या काचिजीवविराधनेत्यर्थस्तस्याः, एतावता ॥२६३।।
ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्यात्, न त्वशेषसाधुसामाचार्यतिक्रमादिरूपायाः अतोऽन्यथा व्याख्या-र्यापथो-ध्यानमौनादिकं भिक्षुवत'मिति वचनादीर्यापथः-साध्वाचारस्तत्र भवा ईर्यापथिकी विराधना-तदतिक्रमादिरूपा,नद्युत्तरणादिशयनादिप्रस्रवणपरिष्ठापनादि, किं?, तस्याः प्रतिक्रमितुमिच्छामि इति योगः, यदागमः-"गमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिकमणं ॥१॥" इत्यादि, इति निमित्तसंपत् ३, कथं वा एवं विराधनेति तृतीयां | सामान्येन हेतुसंपदमाह-'गमणागमणे' गमने च स्थातुं चिकीर्षादिना समाश्रितस्थानादन्यत्र हस्तशतात् परतः, तत्र च स्वाध्यायाद्यर्थ कश्चित्कालं स्थास्नुना ईपिथिकी प्रतिक्रमणीया, यदागमः-'नियआलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो तत्थवि पणवीसं हुंति ऊसासा ॥१॥" तथा 'भत्ते पाणेव सयणासणे य अरिहंतसमणसिजासु । उच्चारे पासवणे पणवीसं | हुंति ऊसासा ॥१॥' आगमने च पुनरन्यतो व्यावृत्य स्वाश्रितस्थाने तत्रापीर्यापथिकी प्रतिक्रम्यते, अथवा गमने च पथि नद्या| दिषु च, यदाह-"हत्थसयादागतुं गंतुं च मुहुत्तगं जहिं चिट्टे | पंथे वा भत्ते वा नइसंतरणे पडिकमई ॥१॥" अतिष्ठन्नपि, नावाए उत्तरि वहमाई तह नईण एमेव । संतारेण चलेन व गंतुं पणवीस ऊसासा ॥१॥ आगमने च हस्तशतमध्येऽपीत्यर्थः भणितं च-"पडिलेहिउं पमन्जिय भत्तं पाणं च चोसिरेऊण । वसही कयवरमेव तु नियमेण पडिक्कमे साहू ॥११॥" उच्चारं पासवर्ण
PANE
॥२६३॥
MINI
For Private And Personal