________________
Shri Mabai pin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kail
r
un Gyanmandit
श्रीदे
चैत्य० श्री
र्यापथिकीव्याख्या
melam
धर्म संघाचारविधौ | ॥२६२॥
A नायुपेतत्वाद् अवसाद (तप्सितं ) कुरुतेत्यर्थः, एतेन गुपायाव सज्झायं वा करित्तए जा
एवं साक्षात्समासन्नभावाचार्यसद्भावे क्षमाश्रमणपूर्व जिनविम्बाद्यन्यथाऽऽपृच्छय ईर्यापथिकी प्रतिक्रमणीया,न तु तद्विनाऽपि,यदा- गमः-"गुरुविरहंमि उठवणा गुरूवएसोवदंसणत्थं तु | जिणविरहमि य जिणबिंबसेवणामंतणं सहलं ॥१॥" तत्र 'एवं च्चिय सवावस्सयाई आपुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सव्वेसु॥१॥त्ति वचनात् गुर्वादेशानुज्ञाद्यर्थ प्रथमं प्रस्तावनासूत्रमिदं-इच्छाकारेण संदिसह भगवन् ! इरियावहियं पडिकमामि ?, इच्छं,” अस्यार्थः-इच्छाकारेण प्रस्तावौचित्यादिवेदितयोत्पन्नतदादेशदानादीच्छया, न तु बलाभियोगोपरोधादिनाऽपीत्यर्थः, इत्थं चैव धर्मावस्थितेः, उक्तं च-"आणाबलामिओगो निग्गंथाणं न कप्पए काउं । इच्छा पउंजियवा सेहे रायणिएवि तहा ॥१॥" 'संदिशत' आदेशं दत्त, भगवन् !-विशिष्टनानाद्युपेतत्वाद् अवसरादिज्ञानविद् , ईर्यापथिकी विराधनामिति शेषः । कर्मावकारणां वा क्रियां प्रतिकामामीति निवर्तयामि १, अत्र गुरुवचः-प्रतिकामत, (तवेप्सितं) कुरुतेत्यर्थः, एतेन गुर्वादेशं विना न कल्पते किमपि कर्तुमित्यावेदितं, यदाह-"भिक्खू इच्छिज्जा विहारभूमि वा वियारभूमि वा अन्नं वा जं किंचि पओयणं जाव सज्झायं वा करित्तए जागरियं वा जागरित्तए काउस्सग्गं वा ठाणं वा ठाइत्तए नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं वा पवत्तिं वा गणिं वागणहरं वा गणावच्छेययं वा जं वा पुरओ काउं विहरइ, क्षेत्रप्रतिलेखनादि, कप्पइ से आपुच्छिउं आयरियं ८ जाव विहरित्तए, इच्छामिणं भंते! तुम्भेणं अन्भणुण्णाए समाणे विहारभूमि वा जाव ठाणं ठाइत्तए, ते य से वियरिजा एवण्हं कप्पइ, से किमाहु भंते ! आयरिया पञ्चवायं जाणंति", तथा "नियगमइविगप्पियचिंतिएण." गाहा, एवं गुरुवचः श्रुत्वा स्मृत्वा ततः शिष्यः इच्छं-ईप्सितमेतदत्र भवद्वचनमित्युक्त्वा अस्खलितादिगुणोपेतमीर्यापथिकीसूत्रं पठति 'इच्छामि पडिकमिउ'मित्यादि, इच्छामि-अमिलपामि, अने
For Private And Personal
पुण्णाए समाणे बिहारभूमि वाण" गाहा, एवं गुरुवचः श्रुत्वामित्यादि, इच्छामि-अनि
HINDome
ill२६२॥