SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri f in Aradhana Kendra www.kobatirth.org Acharya Shri Kaikki un Gyanmandit स्कन्दकमुनिवृत्तं तएणं से खंदए अ०२ समणस्स३ तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं इक्कारस अंगाई अहिजित्ता बहुपडिपुनाई दुवालस चैत्य श्री वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसित्ता सढि भत्ताई अणसणाए छेइत्ता आलोइयपडिकंते समाधर्म० संघा- हिपत्ते आणुपुबीए कालगए । तएणं ते थेरा भगवंतो खंदयं अणगारं कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति चारविधौ । २ पत्तचीवराणि गेण्हंति २ विउलाओ पव्वयाओ सणियं २ पच्चोरुहंति २ जेणेव समणे ३ तेणेव उवागच्छंति २ समणं ३ वंदंति ॥२६॥ नमसंति २ एवं वयासी-एवं खलु भो देवाणुप्पियाणं अंतेवासी खंदए नाम अणगारे पगइमद्दए पगइउवसंते पगईय पयणुकोह माणमायलोहे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए, से णं देवाणुप्पिएहिं अब्भणुनाए स० जाव खामित्ता अम्हेहिं सद्धिं विउलं पव्वयं जाव कालगए, इमे य से आयारभंडए । भंतेत्ति भयवं गोयमे समणं ३ वंदइ नमसइ २ एवं क्यासी-एवं खलु भो देवाणुप्पियाणं अंतेवासी खंदए णामं अणगारे कालमासे कालं किच्चा कहिं गए कहिं उबवणे ?, गोयमा ! समणे३ भयवं गोयम एवं | वयासी-एवं खलु गोयमा! मम अंतेवासी खंदए नाम अणगारे पगइभद्दए जाव से गंमए अब्भणुनाए जाव कालं किच्चा अच्चुए कप्पे देवत्ताए उववण्णे, तत्थ अत्थेगइयाणं देवाणं बाबीसं सागरोवमाई ठिई पन्नत्ता,(खंदयस्सविसा चेव)से णं भंते ! खंदए ताओ देवलोयाओ आउक्खएणं ठिईक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गमिइहि कहिं उववजिहिइ ?, गोयमा! महाविदेहे वासे सिज्झिहिंई बुज्झिहिइ मुचिहिइ परिनिव्वाइहि सव्वदुक्खाणमंतं करेहिइ । एवं स्कंदकसाधुपुंगवपुरः श्रीगौतमेनोदिताः, श्रुत्वाऽर्हद्गुरुतादिसर्वपदवीः श्रीवर्धमानप्रभोः। बुध्यध्धं भविकाः! स्फुटं तदरिहद्विम्बेष्वपि स्थापनाचार्यत्वादि तथा क्षमाश्रमणकेर्यादेविधिं तत्पुरः।।१।। इति स्कंदमुनिकथा । इति श्रीमदर्हतामाचार्यत्वादिविधौ स्कन्धमुनिसंबन्धः। (प्रत्यन्तरे त्वियं व्याख्यैवं- mpanAARAANUAARAMBIR BHIT HamarMammaNDamIIPORIENTIN astPalaHANI दमुनिकथा । इति श्री भाविकाः! स्फुटं तदरिहवि स्कंदकसाधुपुंगवपुरः ॥२६१॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy