________________
Shri
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ
॥२४४॥
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kaarsuri Gyanmandir
| सहजिणिदेहि पडिकुट्टो || १ ||" अनेनैव च सर्वमपि धर्मकृत्यं गुरोरापृच्छयैव कार्यमित्यप्यावेदितं, भणितं च- "एवं चिय सदावस्सयाइ आपुच्छिऊण कज्जाई । जाणावियमामंतणत्रयणाओ तेण सव्वेसु || १||" अविय - "किञ्चाकिचं गुरवो वियंति विणयपडिवत्तिहेऊओ । ऊसासाई मोतुं तयणापुच्छाइ पडिसिद्धं ॥ | १ ||" अथवा वन्दनोत्पत्तिकारणं विशेषणद्वारेणाह - क्षमाश्रमण !-क्षमया शाम्यति परिषहोपसर्गादि सहते खिद्यति वा संसारमार्गे गृहवासादौ श्रान्त इव तत्राप्रवर्त्तनात् तपस्यति 'श्रमच् खेदतपसो 'रिति वचनात् क्षमाश्रमण, उद्वेगादिपरिहारेण वा सम्यग् विचिन्त्य अणति - भाषते क्षमासमण, यद्वा समं-अविषमं रागाद्यभावात् समं वा-सर्वसाधारणं श्रद्धावृद्धाद्यपेक्षया समं वा सश्रीकं स्थानमिति गम्यं, समं वा सर्वोत्तमं, समान् वा ज्ञानादीन् नयति समं, कचिडे समनोऽसमनो वा, प्राकृतत्वात् संगतमनाः साधारणमनाश्च यदागमः- “तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जणे य समो समो य माणावमाणेसु ॥ १ ॥ नत्थि य सि कोइ वेसो समो य सव्वेसु चैव भूएसु। एएण होइ समणो एसो | अन्नोऽवि पज्जाओ ||२||" इतीच्छाकारणं, यदागमः- “ किं पिच्छसि साहूणं तवं च नियमं च संजमगुणं वा । तो बंदसि साहूणं एवं मे पुच्छिओ साह || १ || विसयसुहनियत्ताणं विसुद्धचरितनियमजुत्ताणं । तच्च गुणसाहणाणं सहाय किच्चुज्जुपाण नमो ||२||” तथा "वंदामि तवं तह संजमं च खंती य बंभचेरं च । जं जीवाण अहिंसा जं च नियत्ता गिहावासा || १||" इति, अनेन अविषये वंदनं निषेधयति, अविषयवंदने कर्म्मबंधादिभावात्, यदागमः - "पासत्थाई वंद माणस्स नेव कित्ती न निजरा होइ। कायकिलेस एमेव | कुणइ तह कम्मबंधं च ॥१॥" चशब्दादाज्ञाभंगादयः, किं कर्तुमित्याह- ' वंदितुं' नमस्कर्तु, अत्र चूर्णिः-जं केणावि पगारेण खमं सं जावणिज्जं यापनीयया शक्तया नीरोगया इत्यर्थः, अनेन सामर्थ्य दर्शितं, अन्यस्याश्रुतत्वादप्रस्तुतत्वाच भवन्तमेव यथोदित
For Private And Personal
लघुप्रणि
पातः
॥२४४॥