SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Ma r adhana Kendra www.kebatin.org Acharya Shri Kailas a nmandi लघुप्रणिपातः श्रीदे चैत्य श्रीधर्मसंघाचारविधी ॥२४॥ मूलावश्यकेऽप्युक्तं-इरियावहिया पडिकमिजद, तओ चेहयाई बंदिजति," एवं च सिद्धान्तायुक्तत्वादीर्यापथिकीप्रतिक्रमणपू| विकैव चैत्यवंदनेत्यायातं,वृद्धाः पुनरेवमाहुः-उत्कृष्टा चैत्यवंदना ईर्यापथिकीप्रतिक्रमणपुरस्सरैव कार्येति, ईर्यापथिकी च क्षमा-|| श्रवणपर्विका प्रतिक्रम्यते इति नदक्षरसंख्याप्रतिपादनसमर्थकं गाथापादमाह पणिवाय अक्वराई अट्ठावीसं इह प्रणिपातशब्देन धमाश्रमणमुच्यते, प्रायस्तत्पूर्वकत्वात् तस्याः, ततश्च प्रणिपाते-क्षमाश्रमणे अष्टाविंशतिरक्षराणि, तथा | चैतत्सूत्रम्-'इच्छामि ग्वमाममणो! वंदिउं जावणिजाए निसीहियाए मन्थएण वंदामि' इच्छामि, अनेन गुर्वादेशसतृष्णतासूचकस्वाभिप्रायनिवेदनगर्भेण स्वच्छंदत्वं परिहतं, यतः-"किचाकिचं गुरुणो वियंति विणयपडिवत्तिहेउं च । ऊसासाई मुत्तुं नयणापुच्छाइ पडिसिद्ध।।१॥"ति, किंच-स्वच्छंदेन क्रियमाणं शोभनमपि भवाय भवति, भणितं च-"जिणाणाए कुणंताणं, नणं निवाणकारणं । सुंदरंपि सबुद्धीए,सव्वं भवनिबंधण।।१॥"ति, परोपरोधादिना वंदनाकरणं च,परोपरोधादिना च क्रियमाणस्य | द्रव्यवंदनत्वात् इति, गुरोः स्वाभिप्राय निवेद्य तमेवामंत्रयने-हे 'क्षमाश्रमण!' क्षमोपलक्षितदशविधश्रमणप्रधान साधो !, उक्तं च-खंती मद्दव अञ्जव मुत्ती तब संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बभं च जहधम्मो ॥१॥" अथवा क्षमाया | एव असे-ग्रहणे 'अषी असी गत्यादानयोश्चेति वचनात् मनो यस्य स क्षमासमनाः तस्यामन्त्रणं हे क्षमासमन,यद्वाक्षमयैव नत्व| शक्या शमन:-उपशमी स क्षमाशमनः, एवमेव यतिधर्मोपलंभात , 'क्षमा मूलं तपखिना'मिति बचनात्, एतावता यतिधर्म| शन्यानां शाक्यादिश्रमणानामालापनाद्यपि निषेधयति, आह च "आलावो संलावो वीसंभो संथवो पसंगो य । हीणायारेहिं समं ॥२४३३॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy