SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्रीधर्म० संघा - चारविधौ ॥२४५॥ Jain Aradhana Kendra गुणं, कथमित्याह - नैषेधिक्या- तन्वा, उक्तं च चूणा-निसीहित्ति आलओ, सो ससरीरस्स वसही थंडि च, सरीरं तु जीवस्स"त्ति, | कायतः प्रणामेन, दुष्करणेत्यर्थः, न तु वचोमात्रेण, किंविशिष्टया १, यद्वा यापनीयया उक्तार्थया तन्वेति शेषः, किंविशिष्टया :नैषेधिक्या-वामेयरपिंडीजाणुभूमियतल भूपाणिलेहणानिसेहियपावो इति वचनात् निषिद्धपापकर्मणा तन्वा इत्यर्थः, एतेनाविधिना | वंदनकरण निषेधः, उक्तमावश्यकचूर्णी - "जम्हा अपच्छंदेणं अविसए असत्तस्स अविहीए करणं न वट्टइ"त्ति, तदयं समुदायार्थ:हे क्षमाश्रमण साधो ! यतस्त्वं यथोक्तगुणः अहं चेदानीं शक्तियुक्ततनुः अतस्त्वां निषिद्धपापकर्मा सन् वदितुमिच्छामि, एवं हि संजातसामय्याः साफल्यात्, यतः - 'ओयह दडकलेवरह, जं वहिहइ तं सारु । जइ उट्ठब्भहि नो कुहइ, अह जुज्जइ तो सारु ॥१ ॥ ।” तथा“मुतवस्सियाण पूया पणामे" त्यादि गाथाद्वयं, एवं मनोऽभिप्रायं निवेद्याप्रतिषेधादिनाऽनुमते वाचा मस्तकेन वंदे इति वचनेन उच्चरन् कायेन पंचांगप्रणिपतितः सत्यापयति, सोमसूरवत्, तत्कथा चैवम् बहुरयणे रयणउरे आसी कुरुदत्तनामसिट्ठिस्स । दो सोमसूरनामा पुत्ता भत्ता जमलजाया ॥ १ ॥ दविणज्जणत्थ मनमि वासरे ते गहेवि बहुपणियं । चलिया पुढाहुतं पत्ता एगाइ अडवीए || २ || तत्थ य खमाइनिलयं मद्दवदंभोलिदलियमाणगिरिं । अज्जवजवजलतुल्लं दुहावि मुत्तीइ कयचित्तं ॥ ३ ॥ दित्ततवतेयतरणि संजमपालणपहाणसंकल्पं । सञ्च्चस्स केलिभवणं सयावि सोएण कयसोहं ||४|| निक्किचणवणमेहं अजिंभवं भवएण रायतं । कयकाउस्सग्गमेगं चारणसमणं नियंति इमे ॥ ५ ॥ तं दठु | पहिट्ठमणा महिमंडलललियलुलियपंचंगा । काउं पयाहिणतिगं वंदंति नमति भत्तीए ॥ ६ ॥ जंपंति वयं धना जं पहु ! तुह पण मियं चलणजुयलं | दुल्लहवल्लहवंछियपयत्थ संपत्तिदारं व ॥ ७ ॥ तुह मुणिपहु पयपंकयपणामवस विष्फुरंत पुन्नभरा । न हु मनमो www.kobatirth.org For Private And Personal Acharya Shri Kaisuri Gyanmandir लघुप्रणि पातः ॥२४५॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy