________________
श्रीदे०
चैत्य० श्रीधर्म० संघा - चारविधौ
॥२४५॥
Jain Aradhana Kendra
गुणं, कथमित्याह - नैषेधिक्या- तन्वा, उक्तं च चूणा-निसीहित्ति आलओ, सो ससरीरस्स वसही थंडि च, सरीरं तु जीवस्स"त्ति, | कायतः प्रणामेन, दुष्करणेत्यर्थः, न तु वचोमात्रेण, किंविशिष्टया १, यद्वा यापनीयया उक्तार्थया तन्वेति शेषः, किंविशिष्टया :नैषेधिक्या-वामेयरपिंडीजाणुभूमियतल भूपाणिलेहणानिसेहियपावो इति वचनात् निषिद्धपापकर्मणा तन्वा इत्यर्थः, एतेनाविधिना | वंदनकरण निषेधः, उक्तमावश्यकचूर्णी - "जम्हा अपच्छंदेणं अविसए असत्तस्स अविहीए करणं न वट्टइ"त्ति, तदयं समुदायार्थ:हे क्षमाश्रमण साधो ! यतस्त्वं यथोक्तगुणः अहं चेदानीं शक्तियुक्ततनुः अतस्त्वां निषिद्धपापकर्मा सन् वदितुमिच्छामि, एवं हि संजातसामय्याः साफल्यात्, यतः - 'ओयह दडकलेवरह, जं वहिहइ तं सारु । जइ उट्ठब्भहि नो कुहइ, अह जुज्जइ तो सारु ॥१ ॥ ।” तथा“मुतवस्सियाण पूया पणामे" त्यादि गाथाद्वयं, एवं मनोऽभिप्रायं निवेद्याप्रतिषेधादिनाऽनुमते वाचा मस्तकेन वंदे इति वचनेन उच्चरन् कायेन पंचांगप्रणिपतितः सत्यापयति, सोमसूरवत्, तत्कथा चैवम्
बहुरयणे रयणउरे आसी कुरुदत्तनामसिट्ठिस्स । दो सोमसूरनामा पुत्ता भत्ता जमलजाया ॥ १ ॥ दविणज्जणत्थ मनमि वासरे ते गहेवि बहुपणियं । चलिया पुढाहुतं पत्ता एगाइ अडवीए || २ || तत्थ य खमाइनिलयं मद्दवदंभोलिदलियमाणगिरिं । अज्जवजवजलतुल्लं दुहावि मुत्तीइ कयचित्तं ॥ ३ ॥ दित्ततवतेयतरणि संजमपालणपहाणसंकल्पं । सञ्च्चस्स केलिभवणं सयावि सोएण कयसोहं ||४|| निक्किचणवणमेहं अजिंभवं भवएण रायतं । कयकाउस्सग्गमेगं चारणसमणं नियंति इमे ॥ ५ ॥ तं दठु | पहिट्ठमणा महिमंडलललियलुलियपंचंगा । काउं पयाहिणतिगं वंदंति नमति भत्तीए ॥ ६ ॥ जंपंति वयं धना जं पहु ! तुह पण मियं चलणजुयलं | दुल्लहवल्लहवंछियपयत्थ संपत्तिदारं व ॥ ७ ॥ तुह मुणिपहु पयपंकयपणामवस विष्फुरंत पुन्नभरा । न हु मनमो
www.kobatirth.org
For Private And Personal
Acharya Shri Kaisuri Gyanmandir
लघुप्रणि
पातः
॥२४५॥