SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri M श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ ॥ २९ ॥ Aradhana Kendra www.kobatirth.org Acharya Shri Kailash@@ruri Gyanmandir T दोषापूपमयूखेभ्यः, इह हर्यक्षलक्षणात् ॥ १०९ ॥ यद्देहधुतिसन्दोहे, संदेहितवपुर्दधौ । रविः खद्योतपोतद्युत्याडंबर विडंबनाम् ॥ १०२ ॥ भविनां यत्र चित्तस्थे, स्युर्धी श्रीवृद्धिसिद्धयः । तं वर्धमानमानौमि त्वां वर्धमानभावनः ।। १०३ ।। इति यस्तव स्तवं पठति वीरजिनचंद्र ! जातरोमांचः । सोऽर्ध्वत्यपवर्गमखर्वगर्वसर्वारिवर्गजयी ॥ १०४ ॥ पत्र २२ विश्वदर्शन ! सहस्रदर्शननतक्रमजिनेन्द्र !। सवर्णतपत्तदंसण ! अनंतदंसण चिरं जयसु ॥ ५३ ॥ पूर्वाकृतसुकृतानां पूर्वा| शीलितविशुद्धशीलानाम् । अविहियतवाण पुत्रि न होइ तुह दंसणं चेत्र ।। ५४ || भवशतकृतमपि पापं त्वद्दर्शन तो विलीयते नाथ ! । पिंडीभूअंपिव घथं दुअं जहा जलिरजलणाओ ||२५|| समयोऽयमेव शस्यः सलक्षणोऽसौ क्षणस्तदहरनघम् । पक्खोऽवि सो सपक्खो जयबंधव ! दीससे जत्थ ॥५६॥ द्रष्टुमदृष्टे वांछा दृष्टे त्वयि नाथ ! विरहजं दुःखम् । इय जइ दुहावि न सुहं तहावि तुह दंसणं होउ || ५७|| पूर्वार्जितसुकृतकृतं भाविशुभनिबंधनं हरति चैनः । इय कालत्तयसुहयं जियाण तुह दंसणं दुलहं ॥ ५८|| स्वामिन् ! स्वदर्शनं कुरु तथा यथा स्यात् पुनर्न तदभावः । जच्चंधवेयणाओ चक्खुक्खयवेयणा दुसहा ॥ ५९ ॥ नामापि नाथ ! यस्ते वरमंत्रसधर्म्म कीर्त्तयति तस्य । मिच्छादंसणदोसो लहु नासह किं परं भणिमो १ ।। ६० ।। य इति जिन ! त्वामन्यूनदर्शनं न्यूनदर्शनो नौति । स विशुद्धदर्शनः श्रयति सत्वरं सर्वदर्शित्वम् ||६१|| पत्र ३९ सज्ज्ञानलक्ष्याः सुनिवेशनार्थ, सन्मंडपत्याशु समा ( दा) गमोत्था । लसद्यदंसोपरि केशवल्ली, सदा मुदे वः स युगादिदेवः ॥७१॥ त्रैलोक्यलक्ष्म्या वृतये स्वयं या, सन्मंडपत्याईत चैत्यराजी । साऽनित्यनित्या नमतां नृणां स्यादनित्यनित्याय सुखाय नित्यम् ॥७२॥ अनित्या - कृत्रिमा नित्या - शाश्वता अनित्यं सुखं स्वर्गान्तं नित्यं मुक्तिसंभवं । सत्तीर्थलक्ष्म्या विशतौ हि रंगात्, श्रीमंड For Private And Personal स्तवस्तुतयः ॥ २९ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy