SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mama Aradhana Kendra www.kobatirth.org Acharya Shei Kalu r i Gyanmandir स्तवस्तुतयः श्रीदे. चैत्यश्रीधर्म संघाचारविधौ| ॥३०॥ वृद्धये किं नामावाधासिंधुप्रतरणमा ते ॥४॥ पत्र ५२ पत्यास्तृतमत्रितं यत् । तदस्तु मे जैनीवचः प्रपंचि, सुवाचनं प्रावचनं सुवाचौ ॥७३॥ श्रीसंघलक्ष्म्या सुचिरं सदा ये,समंडपंतीह | सुरासुरीमिः। संख्यावृतव्यावृतभावभावाः, सुदृष्टयः संतु सुदृष्टये ते ॥७४॥ पत्र ५२ श्रस्ताशर्मावृतसुमहिमावीरितस्वांतजन्मावाधासिंधुप्रतरणसहावासनावस्थितानाम् । अप्येको द्वौ किमुत बहवो वाऽनिशं ध्येयभावं, गाते येषां जिनवरवृषा वृद्धये किं न तेषां ? ॥१॥ दुरापास्तसमस्तकुत्सनतमावीताखिलांतारजावामोल्लासविलासशोभनमहावृद्ध्यग्रिमौकावरम् । स्फूर्जद्भावृषभाभिरामनयनिर्दग्धाशुभैधावरं,गातामेक उभौ समे जिनवृषा वृद्धं प्रसादं मम ||२|| संप्राप्तब्रह्मसीमावतनुसुमुखमावर्यमद्वैतधामावीक्ष्यातीताप्तहेमाविततदुरितहावृष्टमासावितारं । एको द्वौ वापि सर्वे प्रतिदिनमरिहा वांछित श्रेयसे द्राक, प्रज्ञाप्तश्रीललामावरमिह भविनामीशतान्नम्रकाणां ॥३।। इत्येको द्वौ समे वा त्रिभिरभियतिभिः काव्यराजैः क्रियादिश्लेषैः श्रीधर्मघोषरमिनुतमहिमावर्यभावप्रकाशैः। त्रिच्छत्रीदंडकैर्वांतररिपुविजयन्यस्तविश्वत्रयांतः, कीर्तिस्तंभैरिव श्रीजिनवरवृषभावीक्षयाध्यासतां मां ॥ ४ ॥ पत्र ५९ सिरिविजाणंदपरा सेवंति जणंपि सेविणं जस्स । तमहं सधम्मकीत्तिं देविंदणयं थुणामि जिणं ॥२०० ॥ सुयधम्मकीतिनयमयविजाणं देसए सया विसए । वंदे विदेण सुराण वंदिए सव्वजिणचंदे ॥२०११॥ देविंदाइपयं तिणसधम्मकित्तियमिमस्स जो निचं । झायइ जिणिंदवयणं वरविजाणंदपयकरणं ॥२०२॥ समरह सुयदेविं देहि मोहहरधम्मकित्तियं जीए। नामपि ठाणमागमविजाणं देइ सन्नाणं ॥२०३॥ देवेन्द्रवन्धो जिनसर्वविद्यानंद विधत्ते त्वयि वीक्षते यः । सदा समासादितधर्मकीर्तिः,शिवं श्रयेताशिवशासनेऽसौ ॥१॥ ते सर्वदेवेन्द्रगुरोः सविद्या, नंदति नूनं सुमनःसभासु । ये दर्शितार्थ श्रुतधर्मकीर्तीन् !, नमंति देवान् For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy