________________
Shri M
श्रीदे० चैत्य० श्री -
धर्म० संघाचारविधौ
॥ २८ ॥
Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashlari Gyanmandir
देवगुरुस्तुतयः
अस्सेयदेविं दलियंबमुक्त्ती,सेज्जंसमेयं सुयधम्मकितिं । करिंसुमेयं जमिहं अविजाणंदोलगिण्हंपि तमञ्ज ! कुञ्ज ॥ ८८ ॥ जे धम्म कित्तिसिवसंतिविमुत्तिविजाणंदप्पयाणप्पणिहाणविहाणसजा | देविंद विंदपरिविंद पयारविंदा, ते मुत्तिजुत्तिमिह दिंतु जिणिंदचंदा ८९ । तेसिं सप्पुस धम्मकीत्तियमिणं देविंदचकित्तणं, संपुण्णेसरियाइसाहणगुणं लोगुत्तमुक्कित्तणं । विआणंद पहाणमुत्तिपयवीसंपायणं सव्त्रया, झायंतीह जिनिंदचंदवणं जे सव्वया सव्वया ।। ९० ।। निचं देविंदसूरी जियमहविहवा जे सुयंगीइ नाम, झायंता हुंति सत्ता तमतिमिरमिया धम्म किचिल्लयं तं । जं पारीणत्तणंभोधिविय अइरा सव्वसत्थुत्तमाण, विजाणंदे व एसा जिणवरवयणे भत्तिराणं नराणं ।। ९९ ।। पत्र ११
देवेन्द्रादिनमस्कृतानथ नृपः स्तौत्यर्हतः सिद्धमद्विद्यानंदसुखाद्यनंतकविधान् सिद्धान् समृद्धान् शुभैः । आचार्यान् श्रुतधघोषणगुणान् स्वाचारचारून सदोपाध्यायान् यतधर्मकीर्तितविधेः साधून् समासाधकान् ॥ १११ ॥ पत्र १२
जयश्रीसर्वसिद्धार्थ !, सिद्धार्थनृपनंदन ! । सुमेरुधीरगंभीर !, महावीरजिनेश्वर ! ॥ ९७॥ योऽप्रमेयप्रमाणोऽपि, सप्तहस्तप्रमो मतः । पूर्णेन्दुवर्ण्यवर्णोऽपि, स्वर्णवर्णः सुवर्णकः ॥९७॥ सदृशं कौशिके शक्रे, सर्वे च क्रमसंस्पृशि । पीयूषवृष्टिसृष्ट्या यं दृष्ट्या | दिष्ट्या विदुर्बुधाः ॥ ९८ ॥ विष्टपत्रितयोत्संगरंगदुत्तुंग कीर्तिना । सनार्थं येन नाथेन, विश्वं विश्वंभरातलम् ।। ९९ ।। यस्मै चक्रे | नमः सेवा हेवाकोत्सुकमानसैः । वीराय गतवैराय, मर्त्यामत्यांसुरेश्वरैः || १०० || यस्माद् विषादयो दोषाः, क्षिप्रं क्षीणाः क्षमाखनेः।
For Private And Personal
स्तुतयः
।। २८ ।।