SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Malu www.kobatirth.org ) परमेष्ठि श्रीदे चैत्यश्रीधर्मसंघाचारविधौ ॥२१७॥ Aradhana Kendra Acharya Shri Kaitas Gyanmandit अथवा 'पिळूच संगद्धौ' सिध्यति स-निष्ठितार्था भवंति स्म यदिवा 'षि शास्त्रमांगल्ययोः',सेधंति स-शासितारोऽभूवन् मांगल्यरूपतां | चानुभवंति सेति सिद्धाः, अथवा सिद्धा-नित्या अपर्यवसानस्थितिकत्वात् प्रत्याख्याता वा भव्यरुपलब्धगुणसंदोहत्वात् , उक्तं च- पदार्थः भातं सितं येन पुराणकर्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमंगलो मे ॥२॥ तेभ्यो नमः इत्यादि प्राग्वत् , नमस्करणीयता चैषामविप्रणाशिज्ञानसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति ॥ तथा 'नमो आयरियाणं' तथा अट्ठारससीलंगसहस्साहिडियतणू छत्तीसइविहमायारं ज. हट्ठियमगिलाए अहमिसाणुसमयं आयरंति पवत्तअंति आयरिया ?, अत्र गाथा-"नाणाई छत्तीसं तस्सायरणदेणासणाओअ । जे ते भावायरिया भावायारोवएसा य ॥१॥ परमप्पणो अ हियमायरंति आयरियार सबसत्ते सीसगणाण वा हियमायरंति आयरिया३ पाणपरिचाएऽवि य पुढवाईणं समारंभं नायरंति नारभंति नाणुजाणंति वा आयरिया ४ सुहुमा(दुमे)वारुडेवि न कस्सइ मणसावि | पावमायरंतित्ति वा आयरिया ५ एवमेए नामट्ठवणाईहिं अणेगहा विजंति । तत्र प्राग्वदर्थविशेषः, आ मर्यादया तद्विषयविजयरूपया चर्यते-सेव्यते जिनशासनार्थोपदेशकतया तदाकांक्षिमिरित्याचार्याः, उक्तं च-"सुत्तत्थविऊ लक्णजुत्तो गल्छस्स मेढिभूओ य । गणतत्तिविष्पमुक्को अत्थं भासेइ आयरिओ ॥१॥" अथवा आचारो ज्ञानाचारादिपंचधा आ मर्यादया वा मासकल्पादिरूपया चारो-विहारः तत्र साधवः स्वयंकरणादन्यदर्शनाचेत्याचार्याः, आह च-पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसंता आयरिया तेण वुच्चंति ॥१॥" अथवा आ-ईषत् चारा-हेरिकाः अपरिपूर्णा इत्यर्थः युक्तायुक्तविभानिरूपणनिपुणाः तेषु साधवो यथाशास्त्रोपदेशकत्वात् आचार्या अतस्तेभ्यो नमः, नमस्करणीयता चैतेषां आचारोपदेशकतयोपकारित्वात् ॥ तहा 7 ॥२१७॥ ANSANI For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy