________________
श्रीदे●
चैत्य०श्रीधर्म० संघा - चारविधौ
॥२१८॥
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kagersuri Gyanmandir
सुसंडासवदारे मणोव कायजोगत्तउवउत्ते विहिणा सरवंजणमत्ताबिंदुपयक्खरविसुद्धं दुवालसँगं सुयमज्झयणज्झावणेणं परमप्प| णो य मुक्खोवायं झायंतित्ति उवज्झाया १ ।। अत्र गाथा - बारसंगो जिणकूखाओ, सज्झाओ कहिओ बुहेहिं । तं उवहसंति जम्हा, उज्झाया तेण वच्चति ॥ १ ॥ चिरपरिचियमणंतगमपञ्जवत्थेहि वा दुवालसंगं सुयनाणं चिंतंति अणुसरंति एगग्गमाणसा झायंतित्ति वा उवज्झाए २ एवमेए अणेगहा पन्नविजंति ४ । तहा अचंतकट्ठ उग्गतरघोरतव चरणाइअणेगवयनियमोववासनाणाभिग्गहविसेस| संजमपरिपालणेण सम्मं परीसहोवसग्गाहियासणेणं सव्वदुक्खविमोक्खं साहयंति साधवो ५ । अयमेव इमाए चूलाए भाविजइएएसिं नमुक्कारो एसो पंचनमुक्कारो, किं करिजा ? – सव्वं पार्व-नाणावरणीयाइकम्मं निस्सेसं तं पयरिसेणं दिसोदिसिं नासइ सव्वपावप्पणासणो, एस चूलाए पढमो उद्देसओ एसो पंचनमुक्कारो सव्वपावप्पणासणो, किंविहो उ १ - मग्गो निव्वाणसुखसाहणिकखमो सम्मदंसणाइआराहओ अहिंसालक्खणो धम्मो तं मे लाइजत्ति मंगलं १, ममं भवाओ - संसाराओ गलिजा तारिज वा इति मंगलं२ बज्रपुट्टनिद्धत्त निकाइयट्ठपयारकंमरासि मे गालिजा विज्झविजत्ति मंगलं ३, एएसि सव्वेसि अन्नेसिं च मंगलाणं किं., पढमं आइए, अरिहंताईणं धुई चैव मंगलंति पूर्वोक्तार्थं, भावमंगलतया एकान्तिकत्वात् आत्यन्तिकत्वाच्च, एवं प्रयोजनाद्यप्युक्तं, तथा निर्युक्तिः इत्य य पओयणमिमं कम्मकूखयमंगलागमो चेव । इहलोयपारलोइय दुव्विहफलं तत्थ दिता ॥ १ ॥ इहलोइ | अत्थकामा आरुग्गं अभिरईइ णिष्कत्ती । सिद्धी य सग्गसुकुले उबवाओ ईय परलोए || २ || किंच-ताव न जायइ चित्तेण चितियं पत्थियं च वायाए । काएण समाढत्तं जाव न सुमरिओ नमुकारो || १ || एस समासत्थुत्ति, विस्तरार्थिना नवकार पटलसिद्ध|चक्रवृहन्नमस्कारफलादीन्यवलोकनीयानि अत्र बंधुदत्तकथा
For Private And Personal
परमेष्ठिपदार्थः
॥२१८॥