________________
LEL Shri A in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
r l Gyarmandir
नमस्कारव्याख्या
श्रीदे व -विनाशो जराधुपलक्षणभूतो येषां ते अरथांताः 'स्वघयधभा'मितिप्राकृतस्त्रात् थस्य हत्वे अरहंता, मणितं च-"संगुवलचैत्यश्री
क्खणभूओ रहो अ जाणं न जेसि अंतो य । सो अजराईउवलक्खणं तु ते इंति अरइंता ॥८॥ अरभमानेभ्यो वा-अतुलस्वस्तापर्म० संघा- ३ चारविधी
HTM| दिभावमयत्वेन रामसिकवृत्यादिनिवृत्तेभ्यः इत्यादिव्याख्यांतराण्यपि भावनीयानि, अरिहंताणमिति वा पाठे इंद्रियविषयाधरिहं॥२१॥
तृम्यः, न्यगादि च-"इंदियविसयकसाए परीसहे वेयणा य उवसग्गे । रागद्दोसे कम्मे अरी हणंतीति अरिहंता ॥१॥"अरिणा | वाधर्मचक्रेण मांतस्तेभ्यः, अरिसमुपलक्षिताखिलहेतिहतिसंहतिद्भ्यो वा, आह च-"अरिणा वा धम्मचकेण मंति सोहंति ते उ अरिहंता । अरिउवलक्खियसत्थे जहंति व चयंति अरिहंता ॥१॥" अरुहताणंति तु पाठः-दग्धे बीजे यथाऽत्यंत,प्रादुर्भवति नांकुरः । कर्मवीजे तथा दग्धे, प्रादुर्भवति नारः(न रोहति मवांकुरः)॥१॥ अरुरुपलक्षितपीडादि तत्कारणकर्मादिभूतं च नंतीति च अरुहंतभ्यः, अरुंधद्भयो वा वारणाभावेन पुनर्भवे अवरोधाभावादित्यादि । तथा 'नमो सिद्धार्ण परमानंदमहसवमहाकल्लाणनिरुवमसुक्खाणि सिद्धाणि निप्पकंपसुकज्झाणाइअचिंतसत्तिसामथओ सजीववीरिएणं जोगनिरोहणा महापयत्तेणमेसिति सिद्धार, । अट्ठपयारकम्मक्खएण वा सिद्धी सद्धाम एसिंति सिद्धा, सियं-बद्धं कम्मं झायं-मसमीभूयमेएसिमिति वा सिद्धाः३,अत्र गाथा:
"दीहकालरयं जंतुकम्मं से सिअमट्टहा। सिकं घेतंति सिद्धस्स, सिद्धत्तमुवजायइ ।।१।। सिद्धे निट्ठिए पहीणे सयलपओयणजाए कयं वा एएसिमिति वा सिद्धा ।। एवमेए इत्थीपुरिसनपुंसगमुणिलिंगअनलिंगगिहिलिंगपत्तेयबुद्धबोहिय जाव णे कम्मक्खय| सिद्धाइभेएहि णं अणेगहा पत्रविअंति' इत्यादि, अत्र गाथा-तित्थातित्थ जिणाजिण गिहिऽनमुणिलिंग थीनरनपुंसा । पत्चेयसयंबुद्धा बुद्धचोहिय अगइगसिद्धा ।। १ ।। प्राग्वद् विशेषाब्याख्येया, यद्वा विधू गत्यां षेधति स-अपुनरावृत्या निर्वृतिपुरीमगछन् | I
For Private And Personal
CHILDRANI
॥२१॥