SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ www.kcbalirth.org Jain Aradhana Kendra Acharya Shri K a rsuri Gyarmandir श्रीदे । गावो गोवा इह सावयाइदुग्गेहिं । पउरतणपाणिआणि य वणाणि पावंति तह चेव ॥ १२ ॥जीवनिकाया गावो जं ते पालंति ते | चैत्य श्री-N नमस्कारमहागोवा । मरणभयाओ भट्ठा निव्वाणसुहं च पार्वति ॥ १३ ॥ परमुवगारित्तणओ नमोऽरिहा भवियजीवलोयस्स । सव्वेसिपि धर्म संघा व्याख्या चारविधौ | जिणिंदा लोगुत्तमभावओ तहय ॥१४॥"उपदेशित्वादेव च प्रथममर्हतां नमस्कारः, आह च-"अरिहंतुवएसेणं सिद्धा नजंति तेण ॥२१५॥ अरिहाई" । अथवा अरिहंताणंति पाठः, तत्राह-निम्महिय निद्दयनिद्दलिय पेल्लिय निव्वविअ अमिभूअ सुदुजयासेसअट्ठपयार| कंमस्स रिउत्ताओ वा अरिहंता, अरुहंता वा पाठः, असेसकम्मक्खएणं निद्दड़भवंकुरत्ताओ न पुणेह रुहंति-जमंति उववज्जंति वा, एवमेए अणेगहा पन्नविजंति परूविज्जति आपविज्जति पन्नविज्जति निदंसिज्जति" तच्चानेकविधत्वमेवं भगवत्यादावुक्तं, 'अरहयद्भ्यः ' अविद्यमान रहः-एकान्तरूपो देशोऽन्तरश्च-मध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽतरस्तेभ्यः, यदाह-"नत्थि व रहो य छन्नं अंतो मज्मं च सयलवत्थूणं । परअवरभागवेइत्तणेण जेसिति | अरहंता ॥३॥" अथवा अत्यर्थ राजन्ते समवसरणादिबहिलक्ष्म्या सज्ज्ञानाद्यांतरलक्ष्म्या वा रांति सद्दर्शनादि प्रन्ति च मोहादीन् । | गच्छंति वा तदुपकृत्यै ग्रामानुग्रामं तन्वंति च धर्मदेशनां तायंते तारयंति वा सर्वजीवानिति निरुक्तिवशादरहंतास्तेभ्यः, अथवा अरहयद्भ्यः प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केपि क्वचिदप्यासक्तिमगच्छद्भ्यः क्षीणरागत्वात् , यद्वा अरहयद्भ्यः सिद्धिगतावप्यनन्तज्ञानमयत्वात् आत्मस्वभावमत्यजद्भयः रह त्यागे इति वचनात् , अनेकार्थत्वाद्वाधातूनामवस्थितार्थः,अरहयद्भ्यः | सर्वकर्मक्षयानंतरसमय एव लोकाग्रगमनाद् भवमध्येऽतिष्ठद्भ्यः भणितं च-"न रहंति न चयंति नाणाइ सिवेवि तोय अरिहत्ति। नरहंति न चिट्ठति य भवंमि जं तेण अरिहंता ॥१॥ यद्वा 'अरथांतेभ्यः' अविद्यमानो रथः-स्पंदनः सकलपरिग्रहोपलक्षणभूतोऽ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy